| YouTube Channel

रूपम् (rUpam)

 
Apte
English
रूपम् [rūpam], [रूप् भावे अच् वा
Uṇ.*
3.28]
Form, figure, appearance
विरूपं रूपवन्तं वा पुमानित्येव भुञ्जते
Pt.*
1.143
so सुरूप, कुरूप
&c.
Form or the quality of colour (one of the 24 guṇas of the Vaiśeṣikas)
चर्क्षुर्मात्रग्राह्यजातिमान् गुणो रूपम् Tarka K
(it is of six kinds: शुक्ल, कृष्ण, पीत, रक्त, हरित, कपिल, or of seven, if चित्र be added).
Any visible object or thing.
A handsome form or figure, beautiful form, beauty, elegance, grace
मानुषीषु कथं वा स्यादस्य रूपस्य संभवः
Ś.*
1.25
विद्या नाम नरस्य रूपमधिकम्
Bh.*
2.2
रूपं जरा हन्ति
&c.
Natural state or condition, nature, property, characteristic, essence
circumstances (opp. to 'time' and 'place')
देशं रूपं कालं व्यवहारविधौ स्थितः
Ms.*
8.45.
Mode, manner.
A sign, feature.
Kind, sort, species.
An image, a reflected image.
Similitude, resemblance.
Specimen, type, pattern.
An inflected form, the form of a noun or a verb derived from inflection (declension or conjugation).
The number one, an arithmetical unit.
An integer.
A drama, play
see रूपक.
Acquiring familiarity with any book by learning it by heart or by frequent recitation.
Cattle.
A sound, a word.
A known quantity.
A beast.
A verse.
A name.
The white colour.
A particular coin (as a rupee)
कस्यचिद् गृहे चोरयित्वा रूपाभिग्राहितो बद्धः
Dk.*
2.4.
Silver
मसारगल्वर्कसुवर्णरूपैः
Mb.
* 7.16.54. (रूप is frequently used at the end of
comp.
in the sense of 'formed or composed of', 'consisting of', 'in the form of', 'namely'
having the appearance or colour of', तपो- रूपं धनम्
धर्मरूपः सखा
&c.
).
m.
-पः a deer.
Comp.
-अधिबोधः the perception of form or colour of any object by the senses. -अक्षिग्राहित
a.
caught in the act, caught red-handed. -अस्त्रः Cupid. -आजीवा, -जीवना a harlot, prostitute, courtezan
रूपाजीवाश्च वादिन्यो वणिजश्च महाधनाः Rām
रूपाजीवाः स्नानप्रघर्षशुद्धशरीराः Kau.
A.
1.2.-आवली a list or series of variations of grammatical forms. -आश्रय
a.
exceedingly beautiful
त्वष्टा रूपाश्रयं रथम्
Bhāg.*
4.15.17. -इन्द्रियम् the organ which perceives form and colour, the eye. -उच्चयः a collection of lovely forms
रूपोच्चयेन मनसा विधिना कृता नु
Ś.*
2.1.-उपजीवनम् the gaining a livelihood by a beautiful form
रङ्गावतरणं चैव तथा रूपोपजीवनम्
Mb.
* 12.294.5. (com. रूपोपजीवनं जलमण्डपिकेति दाक्षिणात्येषु प्रसिद्धम् यत्र सूक्ष्म- वस्त्रं व्यवधाय चर्ममयैराकारै राजामात्यादीनां चर्या प्रदर्श्यते). -कारः, -कृत्
m.
a sculptor
रूपकारो$पि शस्त्रेण क्रीडयैवोल्लिलेख ताम्
Ks.*
37.8.9. -गुणः the quality of colour
वायोरपि विकुर्वाणाद्विरोचिष्णु तमोनुदम् ज्योतिरुत्पद्यते भास्वत्तद्रूपगुणमुच्यते
Ms.*
1.77. -ग्रहः the eye. -ज्ञ
a.
perceiving forms, distinguishing visible objects
त्वं तु प्रत्यक्षदर्शी रूपज्ञश्च महा- भुजः
Mb.
* 14.6.2. -तत्त्वम् inherent property, essence.-तर्कः an assay-master or inspector of mint (?). -धरa. of the form of, disguised as
जुगोप गोरूपधरामिवोर्वीम्
R.*
2.3.
धारिन् having a form or shape.
Possessed of beauty, lovely. (m. ) an actor. -ध्येयम् beuaty. -नाशनः an owl. -परिकल्पना the assuming of a shape
Rām. -भागानुबन्धः the addition of a fraction to a unit. -भागापवादः the subtraction of a fraction from a unit. -भेदः (in
gram.
) diversity of phonetic form or sound. -लावण्यम् exquisiteness of form, elegance.-विपर्ययः disfigurement, morbid change of bodily form. -विभागः the dividing of an integer number into fractions. -शालिन्
a.
beautiful. -संपद्, -संपत्तिः
f.
perfection or excellence of form, richness of beauty, superb beauty
उदपादि चास्या रूपसंपदा आविर्भूतविस्मयस्य तस्य मनसि K.
Apte Hindi
Hindi
रूपम्
नपुं*
- "रूप् + क, भावे अच् "
"शक्ल, आकृति, सूरत "
रूपम्
नपुं*
- -
रूप या रंग का प्रकार (वैशेषिकों के चौबीस गुणों में एक
रूपम्
नपुं*
- -
कोई भी दृश्य पदार्थ या वस्तु
रूपम्
नपुं*
- -
"मनोहर रूप या आकृति, सुन्दर सूरत, सौन्दर्य, लावण्य, लालित्य "
रूपम्
नपुं*
- -
"स्वाभाविक स्थिति या दशा, प्रकृति, गुण, लक्षण, मूलतत्त्व"
रूपम्
नपुं*
- -
"ढंग, रीति"
रूपम्
नपुं*
- -
"चिह्न, चेहरा-मोहरा"
रूपम्
नपुं*
- -
"प्रकार, भेद, जाति"
रूपम्
नपुं*
- -
"प्रतिबिम्ब, प्रतिच्छाया"
रूपम्
नपुं*
- -
"सादृश्य, समरूपता"
रूपम्
नपुं*
- -
"नमूना, प्रकार, बनत"
रूपम्
नपुं*
- -
"किसी क्रिया या संज्ञा का व्युत्पन्न रूप, विभक्ति या लकार के चिह्न से युक्त रूप"
रूपम्
नपुं*
- -
"‘एक की संख्या, गणित की एक इकाई "
रूपम्
नपुं*
- -
पूर्णांक
रूपम्
नपुं*
- - "नाटक, खेल"
"तुमुन् के साथ)मर्तुमपि लभ्यते, नाधर्मो लभ्यते कर्तुं लोके वैद्याधरे(संज्ञा शब्दों के साथ प्रयुक्त होकर 'लभ्' के अर्थों में तदनुकूल परिवर्तन हो जाता है।"
रूपम्
नपुं*
- -
किसी ग्रंथ को बार बार पढ़ कढ़ कर या कंठस्थ करके पारंगत होने की क्रिया
रूपम्
नपुं*
- -
मवेशी
रूपम्
नपुं*
- -
"ध्वनि, शब्द"
Wordnet
Sanskrit
Synonyms:
प्रकारः, रूपम्
noun
कस्यापि कार्यस्य नियता व्यवस्थिता वा पद्धतिः।
"अस्मिन् कुले विवाहस्य अयमेव प्रकारः प्रचलितः।"
Synonyms:
रूपम्
noun
शरीरस्य आकृतिः।
"रूपात् अधिकं गुणाः अपेक्ष्यन्ते।"
Synonyms:
रूपम्
noun
प्रकृतेः विभक्ति-प्रत्ययादिसंयोगाद् जायमानं रूपान्तरम्।
"पुत्राः पुत्रेण इत्यादयः पुत्र इति प्रकृतेः रूपाणि।"
Synonyms:
रूपम्, मूर्तिः
noun
शरीरस्य आकृतिः।
"वरस्य रूपं शोभनीयम्।"
Synonyms:
नाटकम्, प्रकरणम्, रूपम्, रूपकम्
noun
गद्यपद्यादिमयी कृतिः या रङ्गमञ्चे नटैः प्रदर्श्यते।
"तेन लिखितानि नैकानि नाटकानि रङ्गमञ्चे प्रदर्शिताः।"
Synonyms:
श्लोकः, गाथा, रूपम्
noun
काव्यस्य अक्षरसङ्ख्यातः अर्थपूर्णविभागः।
"सीता स्वरचितस्य काव्यस्य एकं श्लोकं अश्रावयत्।/ शोकार्तस्य मे श्लोको भवतु नान्यथा।"
Synonyms:
आकृतिः, पुरुषाकृतिः, आकारः, रूपम्, मूर्तिः
noun
शरीरस्य रचना।
"अपराधिनः आकृतेः वर्णनं दूरदर्शनेन प्रसारितं यतो हि तं ग्रहीतुं काठिन्यं भवेत्।"
Tamil
Tamil
ரூபம் : உருவம், அமைப்பு, அழகு, குணம், லக்ஷணம், ரீதி, வகை, பிரதிபிம்பம்.
ரூபம் : ரௌப்யம் = வெள்ளி.
कृदन्तरूपमाला
Sanskrit
1 {@“आपॢ लम्भने”@} 2 आधृषीयः।
लम्भनम् = प्राप्तिः--इति क्षीरस्वामी।
‘आपयत्यापतीत्यापेर्यौ वा णौ लम्भने पदे।
व्याप्त्यर्थस्यास्य तु स्वादे- राप्नोतीति पदं भवेत्।।’ 3 इति देवः।
आधृषीयत्वात् णिचो वैकल्पिकत्वम्।
णिच्पक्षे रूपाणि पूर्वं लिखि- तस्याप्नोतेरिव 4 ज्ञेयानि।
णिजभावपक्षे ‘शेषात् कर्तरि परस्मैपदम्’ 5 इति परस्मैपदित्वमेव।
तत्र शतरि 6 ‘आपन्-न्ती’ इत्येव रूपम्
शप औत्सर्गिकत्वात्।
ईप्सकः-इत्यादि रूपम्।
ण्यन्तात् सनि तु-- आपिपयिषकः-षिका, आपिपयिष्यम्
आपिपयिषिता-त्री, आपिपयिष्यमाणः
आपिपयिषन्-न्ती, आपिपयिषितुम्
आपिपयिषिष्यन्-न्ती-ती, आपिपयिषः
आपिपयिषमाणः, आपिपयिषा
आपिपयिषिष्यमाणः, आपिपयिषणम्
आपिपयिषितः-तं-तवान्, आपिपयिषित्वा
आपिपयिषुः, समापिपयिष्य
आपिपयिषितव्यम्
आपिपयिषणीयम्
आपिपयिषम्
आपिपयिषित्वा
इति रूपाणि ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(६०)
02
=>
(१०-चुरादिः-१८४०-सक। सेट्। उभ।)
03
=>
(१३७)
04
=>
(५९)
05
=>
(१-३-७८)
06
=>
[[आ। “आपन् खेदमरिं तनञ्जनहितं चिक्रीड गोपेर्हरिः तूर्योत्थो वितनन् ध्वनिर्दिवमगात् दतो यथा वादितः” धा। का। ३-५१।]]
1 {@“शमु उपशमने”@} 2 शमादिः।
‘आलोचने शमयते शाम्यत्युपशमे श्यनि।’ 3 इति देवः।
4 शमकः-मिका, 5 निशामकः-मिका, शमकः-मिका, शिशमिषकः-षिका, शंशमकः, शम्शमकः-मिका
शमिता-त्री, निशामयिता रूपम्, निशमयिता वचः, शिशमिषिता-त्री, शंशमिता-शम्शमिता-त्री
6 शाम्यन् 7 -न्ती, निशामयन् 8 -न्ती, निशमयन् वचः, शिशमिषन्-न्ती
-- इत्यादिकानि रूपाणि सर्वाण्यपि दैवादिकदाम्यतिवत् 9 ज्ञेयानि।
10 शान्तः, 11 शान्तः 12 -शमितः 13, 14 प्रशान्, 15 शमी, 16 शमनः, 17 शान्तिः 18, 19 शमित्वा-शान्त्वा, 20 21 निशाम्य-निशम्य, 22 शमं शमं, 23 शण्ढः, 24 शमलम्, 25 शम्बलम्, 26 शङ्खः, शम्बुः, इत्यादीनि रूपाण्यधिकान्यत्रेति विशेषः।
णिजन्तात् ल्यपि-प्रशमय्य इति विशेषः।
प्रासङ्गिक्यः
01
=>
(१६८५)
02
=>
(४-दिवादिः-१२०१। अक। सेट्। पर।)
03
=>
(श्लो। १४९)
04
=>
[[१। ण्वुलि ‘नोदात्तोपदेशस्य मान्तस्यानाचमेः’ (७-३-३४) इति वृद्धिनिषेधः।]]
05
=>
[[२। धातोरमन्तत्वेन ‘जनीजॄष्क्नसुरञ्जोऽमन्ताश्च’ (ग। सू। भ्वादिः) इति मित्त्वम्। तेन ‘मितां ह्रस्वः’ (६-४-९२) इति णौ सर्वत्र ह्रस्वः। ‘शमो दर्शने’ (ग। सू। भ्वादिः) इति दर्शनार्थे मित्त्वं निषिद्धम्। एवञ्च ‘निशामयति रूपम्’ इत्यत्र मित्त्वाभावात् दीर्घः, ‘निशमयति वचः’ इत्यत्र मित्त्वम्, इति बोध्यम्।]]
06
=>
[[३। शतरि, शपः श्यनि, ‘शमामष्टानां--’ (७-३-७४) इति दीर्घः।]]
07
=>
[[आ। ‘अशाम्यदात्मापि तमी नमामि दमिप्रियं श्रान्तिहरं भवन्तम्।’ धा। का। २-६५।]]
08
=>
[[B। ‘रथेन तं राजपथे प्रयान्तं निर्व्याजसङ्गेन निशामयन्ती।’ या। अ। १३-५८।]]
09
=>
(८१९)
10
=>
[[४। निष्ठायां ‘यस्य विभाषा’ (७-२-१५) इति इण्निषेधः। ‘अनुनासिकस्य क्विझलोः--’ (६-४-१५) इति दीर्घः। अनुस्वारपरसवर्णौ।]]
11
=>
[[५। ण्यन्तात् निष्ठायां ‘वा दान्तशान्त--’ (७-२-२७) इति सूत्रे निपातनात् णिलुक्, अनिट्त्वं पक्षे भवतः। ‘निष्ठायां सेटि’ (६-४-५२) इति णिलोपः। दीर्घोऽपि नित्यो निपातनादेव। पक्षे शमितः इति।]]
12
=>
[[C। ‘दमितारिः प्रशान्तौजा नादापूरितदिङ्मुखः।’ भ। का। ९-२०।]]
13
=>
[[ड्। ‘शमिततापमपोढमहीरजः प्रथमबिन्दुभिरम्बुमुचोऽम्भसाम्।’ शि। व। ६-३३।]]
14
=>
[[६। प्रशाम्यतीति प्रशान्। क्विपि ‘अनुनासिकस्य--’ (६-४-१५) इति दीर्घः। ‘मो नो धातोः’ (८-२-६४) इति पदान्ते नकारः। स्वरादिषु पाठात् अव्ययत्वम्।]]
15
=>
[[७। तच्छीलादिषु कर्तृषु ‘शमित्यष्टाभ्यो घिनुण्’ (३-२-१४१) इति घिनुण्प्रत्ययः। प्रत्ययस्य णित्त्वेऽपि धातोर्मान्तत्वात् वृद्धिः।]]
16
=>
[[८। शमयतीति शमनः = यमः। बाहुलकात् नन्द्यादित्वात् कर्तरि ल्युप्रत्ययः।]]
17
=>
[[९। क्तिचि, ‘तितुत्र--’ (७-२-९) इतीण्निषेधः। दीर्घानुस्वारपरसवर्णाः।]]
18
=>
[[E। ‘प्रायोपासनया शान्तिं मन्वानो वालिसम्भवः।’ भ। का। ७-७३।]]
19
=>
[[१०। उदित्त्वात् क्त्वायामिड्विकल्पः। इडभावपक्षे दीर्घानुस्वारपरसवर्णादिकं यथाशास्त्रमूह्यम्।]]
20
=>
[पृष्ठम्१२८८+ २८]
21
=>
[[आ। ‘रतौ ह्रिया यत्र निशाम्य (निशम्य) दीपाञ्जालागताभ्योऽधिगृहं गृहिण्यः।’ शि। व। ३-४५।]]
22
=>
[[B। ‘शमं शमं नभस्वन्तः पुनन्ति परितो जगत्।’ भ। का। १८-२७।]]
23
=>
[[१। औणादिके (द। उ। ५-११) ढप्रत्यये रूपमेवम्। शान्तमस्य स्पर्शनेन्द्रियमिति शण्ढः = नपुंसकः।]]
24
=>
[[२। औणादिके (द। उ। ८-११२) कलप्रत्यये रूपम्। शमयति शाम्यते वा तत् प्राय- श्चित्तादिभिरिति शमलम् = दुरितम्।]]
25
=>
[[३। औणादिके (द। उ। ८-११४) कलप्रत्यये रूपम्। अस्य बुगागमश्च निपातनात्। शाम्यते मार्गपरिश्रान्तोऽनेनेति शम्बलम् = पाथेयम्, सञ्चयश्च।]]
26
=>
[[४। औणादिके (द। उ। १०-१५) इति खप्रत्यये रूपमेवम्। शाम्यतीति शङ्खः = प्रसिद्धः।]]