| YouTube Channel

रोमहर्षण (romaharSaNa)

 
शब्दसागरः  
रोमहर्षण n. (-णं) Horripilation, erection or rigidity of the hair of the
body, conceived to be occasioned by and to express exquisite
delight.
m. (-णः)
1. SŪTA, the pupil of VYĀSA, and supposed
narrator of the events recorded in the Purāṇas.
2. Beleric myro-
balan.
E. रोम the hair, and हर्षण delighting.
Yates  
रोम-हर्षण (णं) 1.
n. Idem
Suta, a pu-
pil of
Vyāsa
beleric myrobalan.
a. Horrifying
ecstatic.
Spoken Sanskrit  

रोमहर्षण romaharSaNa adj. causing the hairs to bristle or stand erect
रोमहर्षण romaharSaNa m. bastard myrobalan tree [ Terminalia Belerica - Bot. ]
Wilson  
रोमहर्षण
n. (-णं) Horripilation, erection or rigidity of the hair
of the body, conceived to be occasioned by and to express exquisite delight.
m.
(-णः)
1 SŪTA, the pupil of VYĀSA, and supposed narrator of the events recorded in
the Purāṇas.
2 Beleric myrobalan.
E. रोम the hair, and हर्ष्ण delighting.
Monier Williams Cologne  
रोम—हर्षण mfn. causing the h° to bristle or stand erect (through excessive joy or terror), MBh.
R. &c.
रोम—हर्षण m. Terminalia Bellerica (the nuts of which are used as dice), L.
N. of Sūta (the pupil of Vyāsa and supposed narrator of the Purāṇas), Pur.
of the father of Sūta, BhP.
रोम—हर्षण n. = -हर्ष above, L.
Apte Hindi  
रोमहर्षण
वि* रोमन्-हर्षण -
"पुलक या रोमांच करने वाला, रोगंटे खड़े कर देने वाला, विस्मयोत्पादक"
रोमहर्षणः
पुं* रोमन्-हर्षणः -
"सूत का नामान्तर, व्यास का एक शिष्य जिसने शौनकमुनि को कई पुराण सुनाये थे"
रोमहर्षणम्
नपुं* रोमन्-हर्षणम् -
"शरीर पर रोंगटे खड़े होना, पुलक"
रोमहर्षणम्
नपुं* रोमन्-हर्षणम् -
"शरीर पर रोंगटे खड़े होना, पुलक"
Shabdartha Kaustubha  
रोमहर्षण

पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ತಾರೆಗಿಡ
निष्पत्तिः - > हृष (तुष्टौ) + णिच् - "ल्युः" (३-१-१३४)
व्युत्पत्तिः - > रोमाणि हर्षयति

रोमहर्षण

पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ರೋಮಾಂಚ /ಮೈಮುಳ್ಳು /ನಿಲುಗೂದಲು
व्युत्पत्तिः - > रोम्णां हर्षणम्
विस्तारः - > "स्यात् रोमहर्षणाख्या तु रोमोद्गमे विभीतके" - हेम०

रोमहर्षण

पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ರೋಮಾಂಚವುಂಟುಮಾಡುವ
प्रयोगाः - > "संवादमिममश्रौषमद्भुतं रोमहर्षणम्"
उल्लेखाः - > गीता० १८-७४
L R Vaidya  
roman-harzaRa {% (I) a. %} causing shudder, awe-inspiring, thrilling, संवादमिममश्रौषमद्भुतं रोमहर्षणम् Bg.xviii.74.
roman-harzaRa {% (II) m. %} name of Sūta, the pupil of Vyāsa, and the narrator of many Purāṇas.
roman-harzaRa {% (III) n. %} erection of the hair on the body.
अभिधानचिन्तामणिः  
--source--
स्तम्भो जाड्यं स्वेदो घर्मनिदाघौ पुलकः पुनः ।
रोमाञ्चः कण्टको रोमविकारो रोमहर्षणम् ॥ ३०५ ॥
रोमोद्गम उद्धुषणमुल्लुकसनमित्यपि ।

-wordlist-
स्तम्भ (पुं), जाड्य (क्ली), स्वेद (पुं), घर्म (पुं), निदाघ (पुं), पुलक (पुं), रोमाञ्च (पुं), कण्टक (पुं), रोमविकार (पुं), रोमहर्षण (क्ली), रोमोद्गम (पुं), उद्घुषण (पुं), उल्लुकसन (क्ली)
पुराणम्  

रोमहर्षण / ROMAHARṢAṆA. A famous disciple of vyāsa. The great vyāsa gave the collection of Purāṇas to romaharṣaṇa. sumati, Agnivarcas, Mitrāyus, Śāṁśapāyana, akṛtavraṇa and sāvarṇi were the six disciples of romaharṣaṇa. (See under guruparamparā).
शब्दकल्पद्रुमः  
रोमहर्षणं, क्ली, (रोम्णां हर्षणम् ।) रोमाञ्चः ।इत्यमरः ॥
(रोम्णां हर्षणं यस्मात् । रोमाञ्च-करे, त्रि । यथा, गीतायाम् । १८ । ७४ ।“संवादमिदमश्रौषमद्भुतं लोमहर्षणम् ॥
”)
रोमहर्षणः, पुं, सूतः । अस्य व्युत्पत्तिर्यथा, --“अस्य ते सर्व्वरोमाणि वचसा हृषितानि यत् ।द्वैपायनस्य भगवंस्ततो वै रोमहर्षणः ।भवन्तमेव भगवान् व्याजहार स्वयं प्रभुः ॥
”इति कौर्म्मे १ अध्यायः ॥
(स तु व्यासशिष्यः । यथा, भागवते । १० ।७८ । २२ ।“सोऽर्च्चितः सपरीवारः कृतासनपरिग्रहः ।रोमहर्षणमासीनं महर्षेः शिष्यमैक्षत ॥
”अस्यान्यद्बिवरणं लोमहर्षणशब्दे द्रष्टव्यम् ॥
)विभीतकवृक्षः ॥
इति मेदिनी । ने, ११६ ॥
वाचस्पत्यम्  
रोमहर्षण पु० रोमाणि हर्षयति हृष णिच् ल्युट् । १ विभी-तकवृक्षे मेदि० २ लोमहर्षणे मुनिभेदे च ।
Capeller  
रोमहर्षण Haarsträuben (s. vor.) verursachend,
aufregend.