रोमहर्षण (romaharSaNa)
शब्दसागरः
रोमहर्षण n. (-णं) Horripilation, erection or rigidity of the hair of thebody, conceived to be occasioned by and to express exquisitedelight. m. (-णः) 1. SŪTA, the pupil of VYĀSA, and supposednarrator of the events recorded in the Purāṇas. 2. Beleric myro-balan. E. रोम the hair, and हर्षण delighting.
Spoken Sanskrit
रोमहर्षण romaharSaNa adj. causing the hairs to bristle or stand erect रोमहर्षण romaharSaNa m. bastard myrobalan tree [ Terminalia Belerica - Bot. ]
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
Monier Williams Cologne
Apte Hindi
रोमहर्षणवि* रोमन्-हर्षण -"पुलक या रोमांच करने वाला, रोगंटे खड़े कर देने वाला, विस्मयोत्पादक"
रोमहर्षणःपुं* रोमन्-हर्षणः -"सूत का नामान्तर, व्यास का एक शिष्य जिसने शौनकमुनि को कई पुराण सुनाये थे"
रोमहर्षणम्नपुं* रोमन्-हर्षणम् -"शरीर पर रोंगटे खड़े होना, पुलक"
रोमहर्षणम्नपुं* रोमन्-हर्षणम् -"शरीर पर रोंगटे खड़े होना, पुलक"
Shabdartha Kaustubha
रोमहर्षणपदविभागः - > पुल्लिङ्गःकन्नडार्थः - > ತಾರೆಗಿಡनिष्पत्तिः - > हृष (तुष्टौ) + णिच् - "ल्युः" (३-१-१३४)व्युत्पत्तिः - > रोमाणि हर्षयतिरोमहर्षणपदविभागः - > नपुंसकलिङ्गःकन्नडार्थः - > ರೋಮಾಂಚ /ಮೈಮುಳ್ಳು /ನಿಲುಗೂದಲುव्युत्पत्तिः - > रोम्णां हर्षणम्विस्तारः - > "स्यात् रोमहर्षणाख्या तु रोमोद्गमे विभीतके" - हेम०रोमहर्षणपदविभागः - > विशेष्यनिघ्नम्कन्नडार्थः - > ರೋಮಾಂಚವುಂಟುಮಾಡುವप्रयोगाः - > "संवादमिममश्रौषमद्भुतं रोमहर्षणम्"उल्लेखाः - > गीता० १८-७४
L R Vaidya
अभिधानचिन्तामणिः
--source-- स्तम्भो जाड्यं स्वेदो घर्मनिदाघौ पुलकः पुनः ।रोमाञ्चः कण्टको रोमविकारो रोमहर्षणम् ॥ ३०५ ॥रोमोद्गम उद्धुषणमुल्लुकसनमित्यपि ।-wordlist- स्तम्भ (पुं), जाड्य (क्ली), स्वेद (पुं), घर्म (पुं), निदाघ (पुं), पुलक (पुं), रोमाञ्च (पुं), कण्टक (पुं), रोमविकार (पुं), रोमहर्षण (क्ली), रोमोद्गम (पुं), उद्घुषण (पुं), उल्लुकसन (क्ली)
पुराणम्
रोमहर्षण / ROMAHARṢAṆA. A famous disciple of vyāsa. The great vyāsa gave the collection of Purāṇas to romaharṣaṇa. sumati, Agnivarcas, Mitrāyus, Śāṁśapāyana, akṛtavraṇa and sāvarṇi were the six disciples of romaharṣaṇa. (See under guruparamparā).
शब्दकल्पद्रुमः
रोमहर्षणं, क्ली, (रोम्णां हर्षणम् ।) रोमाञ्चः ।इत्यमरः ॥ (रोम्णां हर्षणं यस्मात् । रोमाञ्च-करे, त्रि । यथा, गीतायाम् । १८ । ७४ ।“संवादमिदमश्रौषमद्भुतं लोमहर्षणम् ॥”)
रोमहर्षणः, पुं, सूतः । अस्य व्युत्पत्तिर्यथा, --“अस्य ते सर्व्वरोमाणि वचसा हृषितानि यत् ।द्वैपायनस्य भगवंस्ततो वै रोमहर्षणः ।भवन्तमेव भगवान् व्याजहार स्वयं प्रभुः ॥”इति कौर्म्मे १ अध्यायः ॥(स तु व्यासशिष्यः । यथा, भागवते । १० ।७८ । २२ ।“सोऽर्च्चितः सपरीवारः कृतासनपरिग्रहः ।रोमहर्षणमासीनं महर्षेः शिष्यमैक्षत ॥”अस्यान्यद्बिवरणं लोमहर्षणशब्दे द्रष्टव्यम् ॥)विभीतकवृक्षः ॥ इति मेदिनी । ने, ११६ ॥
वाचस्पत्यम्
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.