लशुन (lazuna)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishलशुन - lazuna - - garlic
सितलशुन - sitalazuna - garlic
तरिता - taritA - - garlic
सोनह - sonaha - - garlic
अरिष्ट - ariSTa - - garlic
उग्रगन्ध - ugragandha - - garlic
कटुकन्द - kaTukanda - - garlic
भूतघ्न - bhUtaghna - - garlic
महाकन्द - mahAkanda - - garlic
शाककलम्बक - zAkakalambaka - - garlic
कन्द - kanda - - garlic
ग्रन्थिमूल - granthimUla - - garlic
डिण्डिरमोदक - DiNDiramodaka - - garlic
वीरसैन्य - vIrasainya - - garlic
लशुनीय - lazunIya - - garlicky
महाकपित्थ - mahAkapittha - - red garlic
उच्चटा - uccaTA - - kind of garlic
दीर्घपत्त्रक - dIrghapattraka - - kind of garlic
पृथुपत्त्र - pRthupattra - - kind of garlic
रक्तलशुन - raktalazuna - - kind of garlic
लशुन lazuna garlic
लशुन lazuna one of the 10 kinds of onion
Wilson
EnglishApte 1890
EnglishMonier Williams Cologne
EnglishApte Hindi
Hindiलशुनः
- "अशेः उनन्, लशश्च"
लहसुन
लशुनम्
- "अशेः उनन्, लशश्च"
लहसुन
Shabdartha Kaustubha
Kannadaलशुन
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಬೆಳ್ಳುಳ್ಳಿ
निष्पत्तिः - > अश (भोजने) - "उनन्" "लश्" च (उ० ३-५७)
व्युत्पत्तिः - > अश्नाति
प्रयोगाः - > "भक्षितेऽपि लशुने न शान्तो व्याधिः"
L R Vaidya
EnglishSanskrit Tibetan
Tibetanskog skya
लशुन
sge'u chung
लशुन
sgog skya
लशुन
sgog tsong
१) पलाण्डु २) लशुन
वैजयन्तीकोषः
SanskritWord: लशुनम्
Root: लशुन
Gender: नपुं
Number: all
अर्थः ⇒ पलाण्डोः दशजातयः
Meaning(s):
⇒ Garlic
Allium stativum
Tamil Vel̤ul̤l̤i
Shloka(s):
3|3|204|1 ► खञ्जेऽरिष्टो गुहोच्छिष्टो रसोनो गृञ्जनः कटुः। (भूमिकाण्डः/वनाध्यायः)
3|3|204|2 ► कायाङ्गं लशुनं दिव्यं महाकन्दामृतोद्भवे॥ (भूमिकाण्डः/वनाध्यायः)
3|3|205|1 ► जीर्णकञ्च पलाण्डुस्तु श्वेतकन्दो मुकुन्दकः। (भूमिकाण्डः/वनाध्यायः)
3|3|206|2 ► लशुनं दीर्घपत्रं च पिच्छनद्धो महौषधः॥ (भूमिकाण्डः/वनाध्यायः)
Synonym(s):
➠ 3|3|204|1 ⇢ खञ्जः (खञ्ज) (पुं) ⇒ Garlic
Allium stativum
Tamil Vel̤ul̤l̤i ⇒
➠ 3|3|204|1 ⇢ अरिष्टः (अरिष्ट) (पुं) ⇒ Garlic
Allium stativum
Tamil Vel̤ul̤l̤i ⇒
➠ 3|3|204|1 ⇢ गृहोच्छिष्टः (गृहोच्छिष्ट) (पुं) ⇒ Garlic
Allium stativum
Tamil Vel̤ul̤l̤i ⇒
➠ 3|3|204|1 ⇢ रसोनः (रसोन) (पुं) ⇒ Garlic
Allium stativum
Tamil Vel̤ul̤l̤i ⇒
➠ 3|3|204|1 ⇢ गृञ्जनः (गृञ्जन) (पुं) ⇒ Garlic
Allium stativum
Tamil Vel̤ul̤l̤i ⇒
➠ 3|3|204|1 ⇢ कटुः (कटु) (पुं) ⇒ Garlic
Allium stativum
Tamil Vel̤ul̤l̤i ⇒
➠ 3|3|204|2 ⇢ कायाङ्गम् (कायाङ्ग) (नपुं) ⇒ Garlic
Allium stativum
Tamil Vel̤ul̤l̤i ⇒
➠ 3|3|204|2 ⇢ लशुनम् (लशुन) (नपुं) ⇒ Garlic
Allium stativum
Tamil Vel̤ul̤l̤i ⇒
➠ 3|3|204|2 ⇢ दिव्यम् (दिव्य) (नपुं) ⇒ Garlic
Allium stativum
Tamil Vel̤ul̤l̤i ⇒
➠ 3|3|204|2 ⇢ महाकन्दम् (महाकन्द) (नपुं) ⇒ Garlic
Allium stativum
Tamil Vel̤ul̤l̤i ⇒
➠ 3|3|204|2 ⇢ अमृतोद्भवः (अमृतोद्भव) (पुं) ⇒ Garlic
Allium stativum
Tamil Vel̤ul̤l̤i ⇒
➠ 3|3|205|1 ⇢ जीर्णकम् (जीर्णक) (नपुं) ⇒ Garlic
Allium stativum
Tamil Vel̤ul̤l̤i ⇒
➠ 3|3|206|2 ⇢ लशुनम् (लशुन) (नपुं) ⇒ One of the ten kinds of onion ⇒ पलाण्डोः दशजातयः
Related word(s):
isa_k ➡ पलाण्डोः दशजातयः
परा_अपरासंबन्धः ➡ पलाण्डुः
अमरकोशः
SanskritWord: लशुनम्
Root: लशुन
Gender: नपुं
Number: all
Meaning(s):
⇒ garlic
⇒ one of the 10 kinds of onion
Shloka(s):
2|4|148|1 ► लतार्कदुद्रुमौ तत्र हरितेऽथ महौषधम्। (वनौषधिवर्गः)
2|4|148|2 ► लशुनं गृञ्जनारिष्टमहाकन्दरसोनकाः॥ (वनौषधिवर्गः)
Synonym(s):
➠ 2|4|148|1 ⇢ महौषधम् (महौषध) (नपुं) ⇒ panacea, sovereign remedy, very efficacious drug
➠ 2|4|148|2 ⇢ लशुनम् (लशुन) (नपुं)
➠ 2|4|148|2 ⇢ गृञ्जनः (गृञ्जन) (पुं) ⇒ turnip, tops of hemp chewed to produce an inebriating effect, kind of onion or garlic or a small red variety of it
➠ 2|4|148|2 ⇢ अरिष्टः (अरिष्ट) (पुं) ⇒ crow, safe, fatal, heron, unhurt, garlic, secure, ill-luck, disastrous, misfortune, medical plant, kind of liquor, boding misfortune, distilled mixture, proof against injury or damage, soapberry tree [Sapindus saponaria], soapnut [Sapindus Detergens - Bot.], neem tree [Azadirachta Indica - Bot.]
➠ 2|4|148|2 ⇢ महाकन्दः (महाकन्द) (पुं) ⇒ garlic, radish and other tuberous plants, Helencha watercress [Enydra fluctuans Lour. - Bot.]
➠ 2|4|148|2 ⇢ रसोनकः (रसोनक) (पुं)
Related word(s):
परा_अपरासंबन्धः ➡ पलाण्डुः
जातिः ➡ ओषधिः
शब्दकल्पद्रुमः
Sanskritलशुनं, (अश्यते भुज्यते इति । अश् +“अशेर्लश च ।” उणा० ३ । ५७ इति उनन् ।लशादेशश्च धातोः ।) रसुनः । तत्पर्य्यायः ।महौषधम् २ गृञ्जनः ३ अरिष्टः ४ महा-कन्दः ५ रसोनकः ६ । इत्यमरः ॥
रसोनः ७म्लेच्छकन्दः ८ भूतघ्नः ९ उग्रगन्धः १० । अस्यगुणाः । अम्लरसेन ऊनत्वम् । गुरुत्वम् ।उष्णत्वम् । कफवातनाशित्वम् । अशुचित्वम् ।क्रिमिहृद्रोगशोफघ्नत्वम् । रसायनत्वञ्च । इतिराजनिर्घण्टः ॥
* ॥
अपि च ।“लशुनस्तु रसोनः स्यादुग्रगन्धो महौषधम् ।अरिष्टो म्लेच्छकन्दश्च यवनेष्टो रसोनकः ॥
यदामृतं वैनतेयो जहार सुरसत्तमात् ।तदा ततोऽपतद्विन्दुः सुरसोनोऽपतद्भुवि ॥
पञ्चभिश्च रसैर्युक्तो रसेनाम्लेन वर्ज्जितः ।तस्माद्रसोन इत्युक्तो द्रव्याणां गुणवेदिभिः ॥
कटुकश्चापि मूलेषु तिक्तः पत्रेषु संस्थितः ।नाले कषाय उद्दिष्टो नालाग्रे लवणः स्मृतः ॥
बीजे तु मधुरः प्रोक्तो रसस्तद्गुणवेदिभिः ।रसोनो बृंहणो वृष्यो स्निग्धोष्णः पाचनःसरः ॥
रसे पाके च कटुकस्तीक्ष्णो मधुरको मतः ।भग्नसन्धानकृत् कण्ठ्यो गुरुः पित्तास्रवृद्धिदः ।बलवर्णकरो मेधाहितो नेत्र्यो रसायनः ॥
हृद्रोगजीर्णज्वरकुक्षिशूलंविबन्धगुल्मारुचिकासशोफान् ।दुर्नामकुष्ठानलसादजन्तु-समीरणश्वासकफांश्च हन्ति ॥
मद्यं मांसं तथाम्लञ्च हितं लशुनसेविनाम् ॥
व्यायाममातपं रोषमतिनीरं पयो गुडम् ।रसोनमश्नन् पुरुषस्त्यजेदेतन्निरन्तरम् ॥
”इति भावप्रकाशः ॥
* ॥
अन्यच्च ।“लशुनः क्षारमधुरः कण्ठ्यो वृष्यो गुरुः सरः ।भग्नसन्धानकृद्बल्यो रक्तपित्तप्रदूषणः ॥
”इति राजवल्लभः ॥
(तथाचास्य गुणादिविषयो यथा, --“कट्वम्लवीर्य्यो लशुनो हितश्चस्निग्धो गुरुः स्वादुरसोऽथ बल्यः ।वृद्धस्य मेधास्वरवर्णचक्षु-र्भग्नास्थिसन्धानकरः सुतीक्षणः ॥
हृद्रोगजीर्णज्वरकुक्षिशूल-प्रमेहहिक्कारुचिगुल्मशोफान् ।दुर्नामकुष्ठानलमान्द्यजन्तु-समीरणं श्वासकफान्निहन्ति ॥
”इति हारीते कल्पस्थाने तृतीयाध्याये ॥
“शीतवातहिमदग्धतनूनांस्तब्धभुग्नकुटिलव्यथितास्थ्नाम् ।भेषजस्य पवनोपहतानांवक्ष्यते विधिरतो लशुनस्य ॥
”“शीलयेल्लशुनं शीते वसन्तेऽपि कफोल्वणः ।घनोदयेऽपि वातार्त्तः सदा वा ग्रीष्मलीलया ॥
”इति वाग्भटे उत्तरस्थाने ३९ अध्यायः ॥
“क्रिमिकुष्ठकिलासघ्नो वातघ्नो गुल्मनाशनः ।स्निग्धश्चोष्णश्च वृष्यश्च लशुनः कटुको गुरुः ॥
”इति चरके सूत्रस्थाने २७ अध्यायः ॥
)
वाचस्पत्यम्
Sanskritलशु(शू)न अश--उनन् ऊनन् वा धातोरादेर्लश्च ।(रशुन) । रसोने भावप्र० ।तस्योत्पत्तिगुणादि भावप्र० उक्तं यथा“लशुनन्तु रसोनः स्यादुग्रगन्धो मश्लौषधम् । अरिष्टोम्लेच्छकन्दः स्यात् पवनेष्टो रसोनकः । यदामृतं वैनतेयो ।जहार सुरसद्मनः । तदा ततोऽपतद्विन्दु स रसो-नोऽपतद् भुवि । पञ्चभिश्च रसैर्युक्तोरसेनाम्लेन वर्जितःतस्माद्रसोन इत्युक्तो द्रव्याणां गुणवेदिभिः । कटुक-श्चापि मूलेषु तिक्तः पत्रेषु संस्थितः । नाले कषाय उद्दिष्टोनालाग्रे लवणः स्थितः । वीजे तु मधुरः प्रोक्तो रसस्तद्गुणवेदिभिः । रसोनो वृंहणो वृष्यः स्निग्धोष्णःपाचनः सरः । रसे पाके च कटुकस्तीक्ष्णो मधुरसोमतः । भग्नसन्धानकृत् कण्ठ्यो गुरुपित्तास्ववृद्धिदः ।बलार्णकरो मेधाहितो नेत्र्यो रसायनः । हृद्रोग-जीर्णज्वरकुक्षिशूल विबन्धगुल्मारुचिकासशोफान् । दु-र्णामकुष्ठानलसादजन्तुसमीरणश्वासकफांश्च हन्ति । मद्यंभांसं तथाम्लञ्च हितं लशुनसेविनाम्” । दीर्घमध्यःशब्दर० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.