लिलीषिता-त्री (lilISitA-trI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
कृदन्तरूपमाला
Sanskrit1 {@“ली श्लेषणे”@} 2 प्वादिः, ल्वादिश्च।
‘यौ द्रवीकरणेऽनात्वे लीनयेत् लाययेत् लयेत्।।
लापयेल्लालयेदात्वे श्लेषणे लीयतेऽलिनात्।’ 3 इति देवः।
4 5 लायकः-यिका, 6 लालकः-लिका, 7 लीनकः-निका, निलापकः-पिका, 8 लिलीषकः- षिका, 9 लेलीयकः-यिका
10 लेता-लेत्री, लाता-त्री, लापयिता-लालयिता-त्री, लीनयिता-त्री, लिलीषिता-त्री, लेलीयिता-त्री
11 लिनन्-ती, लापयन्, लालयन्, लीनयन्-न्ती, लिलीषन्-न्ती
-- लास्यन्-लेस्यन्-न्ती-ती, लापयिष्यन्-लालयन्-लीनयन्-न्ती-ती, लिलीषिष्यन्-न्ती-न्ती
-- -- लापयमानः-लालयमानः-लीनयमानः, -- लेलीयमानः
-- 12 जटाभिर्लापयमानः, वर्त्तिकामुल्लापयमानः, बालमुल्लापयमानः
-- लापयिष्यमाणः-लालयिष्यमाणः-लीनयिष्यमाणः, --लेलीयिष्यमाणः
लीः-लियौ-लियः
-- -- -- 13 लीनम्-नः-नवान्, लापितः-लालितः-लीनितः, लिलीषितः, लेलीतः-तवान्
14 15 लयः, लापः-लालः-लीनः, लिलीषुः, लिलापयिषुः, लेल्यः-लेलियः
लेतव्यम्-लातव्यम्, लापयितव्यम्-लालयितव्यम्-लीनयितव्यम्, लिलीषितव्यम्, लेलीयितव्यम्
लयनीयम्-लानीयम्, लापनीयम्-लालनीयम्-लीननीयम्, लिलीषणीयम्, लेलीयनीयम्
16 ईषल्लयः-दुर्लयः-सुलयः
-- -- -- लीयमानः, लाप्यमानः-लाल्यमानः-लीन्यमानः, लिलीष्यमाणः, लेलीय्यमानः
लयः, लापः-लालः-लीनः, लिलीषः, लेलीयः
लातुम्-लेतुम्, लापयितुम्-लालयितुम्-लीनयितुम्, लेलीयितुम्
17 लीनिः, लापना-लालना-लीनना, लिलीषा, लेलीया
लयनम्, लानम्, लापनम्-लालनम्-लीननम्, लिलीषणम्, लेलीयनम्
लीत्वा, लालयित्वा-लापयित्वा-लीनयित्वा, लिलीषित्वा, लेलीयित्वा
18 विलाय-विलीय, विलाप्य-विलाल्य-विलीन्य, विलिलीष्य, विलेलीय
लायम् २ लीत्वा २, लापम् २ -लालम् २ -लीनम् २, 19 जतुविलायं विलिल्ये, लापयित्वा २ -लालयित्वा २ -लीनयित्वा २, लिलीषम् २, लिलीषित्वा २, लेलीयम् २
लेलीयित्वा २।
01 (१४९२)
02 (९-क्र्यादिः-१५०१। अक। अनि। पर।)
03 (श्लो। १७-१८)
04 [पृष्ठम्११६५+ २६]
05 [[१। ण्वुलि, ‘विभाषा लीयतेः’ (६-१-५१) इत्याकारविकल्पः--एज्विषये। आत्वपक्षे ‘आतो युक्--’ (७-३-३३) इति युगागमे रूपमेवम्। आत्वाभावपक्षे वृद्धौ आया- देशे च लायकः इत्येव रूपमिति ज्ञेयम्। एवमुत्तरत्रापि।]]
06 [[२। ‘लीलोर्लुग्नुकावन्यतरस्यां स्नेहविपातने’ (७-३-३९) इति ण्यन्ते लुगागम- विकल्पः--स्नेहविपातने। स्नेहविपातनं नाम कठिनद्रव्यस्याग्नौ निष्टपनेन द्रबी- करणम्। एतद्भिन्नार्थे तु ‘विभाषा लीयतेः’ (६-१-५१) इत्यात्वे ‘अर्तिह्री--’ (७-३-३६) इति पुगागमे लापकः इत्यादीनि रूपाणि।]]
07 [[३। अनेनैव सूत्रेण (७-३-३९) पाक्षिके नुगागमे लीनकः इत्यादीनि रूपाणि।]]
08 [[४। सन्नन्ते ‘इको झल्’ (१-२-९) इति सनः कित्त्वं सर्वत्र ज्ञेयम्।]]
09 [[५। यङन्ते ‘गुणो यङ्लुकोः’ (७-४-८२) इति गुणोऽभ्यासस्य।]]
10 [[६। धातोरनिट्त्वात् इडागमो न। गुणः। एवं तव्यदादिष्वपि ज्ञेयम्।]]
11 [[७। शतरि ‘क्र्यादिभ्यः--’ (३-१-८१) इति श्ना विकरणप्रत्ययः। ‘प्वादीनां ह्रस्वः’ (७-३-८०) इति धातोरीकारस्य ह्रस्वः। ‘श्नाऽऽभ्यस्तयोः--’ (६-४-११२) इत्याकारलोपः।]]
12 [[८। ‘लियः सम्माननशालीनीकरणयोश्च’ (१-३-७०) इति ण्यन्तात् अकर्त्रभिप्रायेऽपि आत्मनेपदमेव। सम्माननम् = पूजा। शालीनीकरणम् = न्यग्भावनम्। जटाभिः आलापयमानः = जटया हेतुना पूजां समधिगच्छन् इत्यर्थः। वर्तिकामुल्ला- पयमानः = पक्षिविशेषं न्यक्कृत्येत्यर्थः। एतयोरुभयोरेवार्थयोस्तङ्। बालकमुल्ला- पयमानः, वञ्चयन्नित्यर्थः प्रलम्भनार्थेऽपीति वार्त्तिकात् (३४८३)।]]
13 [[९। ‘ल्वादिभ्यः--’ (८-२-४४) इति निष्ठातकारस्य नकारः।]]
14 [पृष्ठम्११६६+ १९]
15 [[१। पचाद्यचि रूपमेवम्। ‘निमिमीलियां खलचोरात्वं न’ (वा। ६-१-५१) इत्यत्र ‘अच्’ इत्यनेन पचाद्यचोऽपि ग्रहणमिति पदमञ्जरी।]]
16 [[२। अत्रापि खल्प्रत्यये आत्वं न।]]
17 [[३। ‘ऋल्वादिभ्यः --’ (वा। ३-३-९४) इति क्तिनस्तकारस्य नकारः।]]
18 [[४। ‘विभाषा लीयतेः’ (६-१-५१) इति ल्यपि आत्वविकल्पः। आत्वपक्षे विलाय इति, आत्वाभावपक्षे विलीय इति च रूपद्वयम्।]]
19 [[५। ‘उपमाने कर्मणि च’ (३-४-४५) इति णमुल्। ‘कषादिषु--’ (३-४-४६) इति यथाविध्यनुप्रयोगः।]]
1 {@“ली द्रवीकरणे”@} 2 आधृषीयः।
तेन णिज्विकल्पः।
‘यौ द्रवीकरणेऽनात्वे लीनयेल्लाययेल्लयेत्।।
3 लापयेत् लालयेदात्वे श्लेषणे लीयतेऽलिनात्।’ 4 इति देवः।
लायकः-यिका, लिलाययिषकः-षिका, लायकः-यिका, लिलीषकः-षिका, लेलीयकः-यिका
लाययिता-त्री, लिलाययिषिता-त्री, लेता-त्री, लिलीषिता-त्री, लेलीयिता-त्री
इत्यादीनि रूपाणि सर्वाणि ण्यन्तरूपाणि, ण्यन्तप्रकृतिकसन्नन्तरूपाणि च विना क्रैयादिकप्लिनातिवत् 5 ऊह्यानि।
ण्यन्ते-तत्प्रकृतिकसन्नन्ते च इमानि रूपाणि--लाययन्-न्ती, लिलाययिषन्-न्ती
लाययिष्यन्-न्ती-ती-लिलाययिषिष्यन्- न्ती-ती
लायमानः, लिलाययिषमाणः, लाययिष्यमाणः, लिलाययिषिष्यमाणः
लाः-लायौ-लायः
-- -- -- लायितम्-तः, लिलाययिषितम्-तः-तवान्
लायः, लिलाययिषुः
लाययितव्यम्, लिलाययिषितव्यम्
लायनीयम्, लिलाययिषणीयम्
लाय्यम्, लिलाययिष्यम्
ईषल्लायः-दुर्लायः-सुलायः
लाय्यमानः, लिलाययिष्यमाणः
लायः, लिलाययिषः
लाययितुम्, लिलाययिषितुम्
लायना, लिलाययिषा
लायनम्, लिलाययिषणम्
लाययित्वा, लिलाययिषित्वा
प्रलाय्य, प्रलिलाययिष्य
लायम् २ -लाययित्वा २
लिलाययिषम् २-लिलाययिषित्वा २। इति विशेषः।
01 (१४९३)
02 (१०-चुरादिः-१८१२। सक। अनि। उभ।)
03 [पृष्ठम्११६७+ २६]
04 (श्लो १७-१८)
05 (१०८१)
1 {@“लीङ् श्लेषणे”@} 2 ‘लापयेल्लालयेदात्वे श्लेषणे लीयतेऽलिनात्।’ 3 इति देवः।
लायकः-यिका, लालकः-लीनकः-निका, लापकः-पिका, लिलीषकः-षिका, लेलीयकः-यिका
लेता-त्री, लालयिता-लीनयिता-लापयिता-त्री, लिलीषिता-त्री, लेलीयिता-त्री
इत्यादीनि रूपाणि सर्वाणि क्रैयादिकलिनातिवत् 4 ज्ञेयानि।
खल्प्रत्यये-ईषद्विलयः-दुर्विलयः-सुविलयः इति।
01 (१४९४)
02 (४-दिवादिः-११३९। अक। अनि। आत्म।)
03 (श्लो। १८)
04 (१४९२)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.