| YouTube Channel

लिलीषिता-त्री (lilISitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“ली श्लेषणे”@} 2 प्वादिः, ल्वादिश्च।
‘यौ द्रवीकरणेऽनात्वे लीनयेत् लाययेत् लयेत्।।
लापयेल्लालयेदात्वे श्लेषणे लीयतेऽलिनात्।’ 3 इति देवः।
4 5 लायकः-यिका, 6 लालकः-लिका, 7 लीनकः-निका, निलापकः-पिका, 8 लिलीषकः- षिका, 9 लेलीयकः-यिका
10 लेता-लेत्री, लाता-त्री, लापयिता-लालयिता-त्री, लीनयिता-त्री, लिलीषिता-त्री, लेलीयिता-त्री
11 लिनन्-ती, लापयन्, लालयन्, लीनयन्-न्ती, लिलीषन्-न्ती
-- लास्यन्-लेस्यन्-न्ती-ती, लापयिष्यन्-लालयन्-लीनयन्-न्ती-ती, लिलीषिष्यन्-न्ती-न्ती
-- -- लापयमानः-लालयमानः-लीनयमानः, -- लेलीयमानः
-- 12 जटाभिर्लापयमानः, वर्त्तिकामुल्लापयमानः, बालमुल्लापयमानः
-- लापयिष्यमाणः-लालयिष्यमाणः-लीनयिष्यमाणः, --लेलीयिष्यमाणः
लीः-लियौ-लियः
-- -- -- 13 लीनम्-नः-नवान्, लापितः-लालितः-लीनितः, लिलीषितः, लेलीतः-तवान्
14 15 लयः, लापः-लालः-लीनः, लिलीषुः, लिलापयिषुः, लेल्यः-लेलियः
लेतव्यम्-लातव्यम्, लापयितव्यम्-लालयितव्यम्-लीनयितव्यम्, लिलीषितव्यम्, लेलीयितव्यम्
लयनीयम्-लानीयम्, लापनीयम्-लालनीयम्-लीननीयम्, लिलीषणीयम्, लेलीयनीयम्
16 ईषल्लयः-दुर्लयः-सुलयः
-- -- -- लीयमानः, लाप्यमानः-लाल्यमानः-लीन्यमानः, लिलीष्यमाणः, लेलीय्यमानः
लयः, लापः-लालः-लीनः, लिलीषः, लेलीयः
लातुम्-लेतुम्, लापयितुम्-लालयितुम्-लीनयितुम्, लेलीयितुम्
17 लीनिः, लापना-लालना-लीनना, लिलीषा, लेलीया
लयनम्, लानम्, लापनम्-लालनम्-लीननम्, लिलीषणम्, लेलीयनम्
लीत्वा, लालयित्वा-लापयित्वा-लीनयित्वा, लिलीषित्वा, लेलीयित्वा
18 विलाय-विलीय, विलाप्य-विलाल्य-विलीन्य, विलिलीष्य, विलेलीय
लायम् लीत्वा २, लापम् -लालम् -लीनम् २, 19 जतुविलायं विलिल्ये, लापयित्वा -लालयित्वा -लीनयित्वा २, लिलीषम् २, लिलीषित्वा २, लेलीयम्
लेलीयित्वा २।
प्रासङ्गिक्यः
01
=>
(१४९२)
02
=>
(९-क्र्यादिः-१५०१। अक। अनि। पर।)
03
=>
(श्लो। १७-१८)
04
=>
[पृष्ठम्११६५+ २६]
05
=>
[[१। ण्वुलि, ‘विभाषा लीयतेः’ (६-१-५१) इत्याकारविकल्पः--एज्विषये। आत्वपक्षे ‘आतो युक्--’ (७-३-३३) इति युगागमे रूपमेवम्। आत्वाभावपक्षे वृद्धौ आया- देशे लायकः इत्येव रूपमिति ज्ञेयम्। एवमुत्तरत्रापि।]]
06
=>
[[२। ‘लीलोर्लुग्नुकावन्यतरस्यां स्नेहविपातने’ (७-३-३९) इति ण्यन्ते लुगागम- विकल्पः--स्नेहविपातने। स्नेहविपातनं नाम कठिनद्रव्यस्याग्नौ निष्टपनेन द्रबी- करणम्। एतद्भिन्नार्थे तु ‘विभाषा लीयतेः’ (६-१-५१) इत्यात्वे ‘अर्तिह्री--’ (७-३-३६) इति पुगागमे लापकः इत्यादीनि रूपाणि।]]
07
=>
[[३। अनेनैव सूत्रेण (७-३-३९) पाक्षिके नुगागमे लीनकः इत्यादीनि रूपाणि।]]
08
=>
[[४। सन्नन्ते ‘इको झल्’ (१-२-९) इति सनः कित्त्वं सर्वत्र ज्ञेयम्।]]
09
=>
[[५। यङन्ते ‘गुणो यङ्लुकोः’ (७-४-८२) इति गुणोऽभ्यासस्य।]]
10
=>
[[६। धातोरनिट्त्वात् इडागमो न। गुणः। एवं तव्यदादिष्वपि ज्ञेयम्।]]
11
=>
[[७। शतरि ‘क्र्यादिभ्यः--’ (३-१-८१) इति श्ना विकरणप्रत्ययः। ‘प्वादीनां ह्रस्वः’ (७-३-८०) इति धातोरीकारस्य ह्रस्वः। ‘श्नाऽऽभ्यस्तयोः--’ (६-४-११२) इत्याकारलोपः।]]
12
=>
[[८। ‘लियः सम्माननशालीनीकरणयोश्च’ (१-३-७०) इति ण्यन्तात् अकर्त्रभिप्रायेऽपि आत्मनेपदमेव। सम्माननम् = पूजा। शालीनीकरणम् = न्यग्भावनम्। जटाभिः आलापयमानः = जटया हेतुना पूजां समधिगच्छन् इत्यर्थः। वर्तिकामुल्ला- पयमानः = पक्षिविशेषं न्यक्कृत्येत्यर्थः। एतयोरुभयोरेवार्थयोस्तङ्। बालकमुल्ला- पयमानः, वञ्चयन्नित्यर्थः प्रलम्भनार्थेऽपीति वार्त्तिकात् (३४८३)।]]
13
=>
[[९। ‘ल्वादिभ्यः--’ (८-२-४४) इति निष्ठातकारस्य नकारः।]]
14
=>
[पृष्ठम्११६६+ १९]
15
=>
[[१। पचाद्यचि रूपमेवम्। ‘निमिमीलियां खलचोरात्वं न’ (वा। ६-१-५१) इत्यत्र ‘अच्’ इत्यनेन पचाद्यचोऽपि ग्रहणमिति पदमञ्जरी।]]
16
=>
[[२। अत्रापि खल्प्रत्यये आत्वं न।]]
17
=>
[[३। ‘ऋल्वादिभ्यः --’ (वा। ३-३-९४) इति क्तिनस्तकारस्य नकारः।]]
18
=>
[[४। ‘विभाषा लीयतेः’ (६-१-५१) इति ल्यपि आत्वविकल्पः। आत्वपक्षे विलाय इति, आत्वाभावपक्षे विलीय इति रूपद्वयम्।]]
19
=>
[[५। ‘उपमाने कर्मणि च’ (३-४-४५) इति णमुल्। ‘कषादिषु--’ (३-४-४६) इति यथाविध्यनुप्रयोगः।]]
1 {@“ली द्रवीकरणे”@} 2 आधृषीयः।
तेन णिज्विकल्पः।
‘यौ द्रवीकरणेऽनात्वे लीनयेल्लाययेल्लयेत्।।
3 लापयेत् लालयेदात्वे श्लेषणे लीयतेऽलिनात्।’ 4 इति देवः।
लायकः-यिका, लिलाययिषकः-षिका, लायकः-यिका, लिलीषकः-षिका, लेलीयकः-यिका
लाययिता-त्री, लिलाययिषिता-त्री, लेता-त्री, लिलीषिता-त्री, लेलीयिता-त्री
इत्यादीनि रूपाणि सर्वाणि ण्यन्तरूपाणि, ण्यन्तप्रकृतिकसन्नन्तरूपाणि विना क्रैयादिकप्लिनातिवत् 5 ऊह्यानि।
ण्यन्ते-तत्प्रकृतिकसन्नन्ते इमानि रूपाणि--लाययन्-न्ती, लिलाययिषन्-न्ती
लाययिष्यन्-न्ती-ती-लिलाययिषिष्यन्- न्ती-ती
लायमानः, लिलाययिषमाणः, लाययिष्यमाणः, लिलाययिषिष्यमाणः
लाः-लायौ-लायः
-- -- -- लायितम्-तः, लिलाययिषितम्-तः-तवान्
लायः, लिलाययिषुः
लाययितव्यम्, लिलाययिषितव्यम्
लायनीयम्, लिलाययिषणीयम्
लाय्यम्, लिलाययिष्यम्
ईषल्लायः-दुर्लायः-सुलायः
लाय्यमानः, लिलाययिष्यमाणः
लायः, लिलाययिषः
लाययितुम्, लिलाययिषितुम्
लायना, लिलाययिषा
लायनम्, लिलाययिषणम्
लाययित्वा, लिलाययिषित्वा
प्रलाय्य, प्रलिलाययिष्य
लायम् -लाययित्वा
लिलाययिषम् २-लिलाययिषित्वा २। इति विशेषः।
प्रासङ्गिक्यः
01
=>
(१४९३)
02
=>
(१०-चुरादिः-१८१२। सक। अनि। उभ।)
03
=>
[पृष्ठम्११६७+ २६]
04
=>
(श्लो १७-१८)
05
=>
(१०८१)
1 {@“लीङ् श्लेषणे”@} 2 ‘लापयेल्लालयेदात्वे श्लेषणे लीयतेऽलिनात्।’ 3 इति देवः।
लायकः-यिका, लालकः-लीनकः-निका, लापकः-पिका, लिलीषकः-षिका, लेलीयकः-यिका
लेता-त्री, लालयिता-लीनयिता-लापयिता-त्री, लिलीषिता-त्री, लेलीयिता-त्री
इत्यादीनि रूपाणि सर्वाणि क्रैयादिकलिनातिवत् 4 ज्ञेयानि।
खल्प्रत्यये-ईषद्विलयः-दुर्विलयः-सुविलयः इति।
प्रासङ्गिक्यः
01
=>
(१४९४)
02
=>
(४-दिवादिः-११३९। अक। अनि। आत्म।)
03
=>
(श्लो। १८)
04
=>
(१४९२)