| YouTube Channel

वज्रनाभः (vajranAbhaH)

 
Apte Hindi
Hindi
वज्रनाभः
पुं*
वज्रः-नाभः -
कृष्ण का (सुदर्शन) चक्र
Wordnet
Sanskrit
Synonyms:
वज्रनाभः
noun
दानवविशेषः यः सुमेरुपर्वतस्य गुहायां तपम् आचरत्।
"वज्रनाभस्य वर्णनं पुराणेषु प्राप्यते।"
Synonyms:
वज्रनाभः
noun
कृष्णस्य प्रपौत्रः।
"अर्जुनः वज्रनाभाय व्रजक्षेत्रस्य राज्यम् अददात्।"
Synonyms:
वज्रनाभः
noun
एकः अनुचरः
"वज्रनाभः स्कन्दस्य अनुचरः अस्ति"