Back to search | YouTube Channel

वर्ष (varSa)

 
शब्दसागरः
English
वर्ष r. 1st cl. (वर्षति) To be wet.
वर्ष mn. (-र्षः-र्षं)
1. Rain, raining.
2. Sprinkling, effusion.
3. Seminal
effusion.
4. A year.
5. A Varsha, or division of the known con-
tinent
nine such are reckoned
viz:--KURU, HIRANMAYA,
RAMYAKA, ILĀVRITA, HARI, KETUMĀLĀ, BHADRĀŚHWA, KIN-
NARA, and BHĀRATA.
5. JAMBU-DWIPA, or India.
6. A cloud.
m.
plu. (-र्षाः) The rains or rainy season, containing two months,
according to the Hindu classification of the seasons, which
some systems consider to be Śrāvaṇa and Bhādra, and
others, Bhādra and Āśhwin
the duration of the monsoon is
however longer, being reckoned from A sārha to Kārtika, or
from the middle of June to the beginning of October.
f.
Sing. (-र्षा)
A sort of gramineous plant: see पृक्का.
E.
वृष् to sprinkle,
aff.
अच्
or घञ्
or वॄ to screen, &c., Unādi
aff.
Capeller Eng
English
वर्ष॑
a.
raining (—°)
n.
m.
rain (n.
pl.
the rains as a
season), a year, a part of the world
m.
N.
of a grammarian
f.
आ॑
rain,
pl.
(sgl. ) the rains.
Yates
English
वर्ष (ङ) वर्षति 1.
a. To be wet.
वर्ष (र्षः-र्षं) 1.
m.
n.
Rain
a year
divi-
sion of the continent
a cloud
plu. the rains.
f.
A grass.
Spoken Sanskrit
English
वर्ष - varSa -
m.
n.
- year
वर्षिक - varSika -
adj.
- yearly
गतवर्षे - gatavarSe - adverb - lastyear
गतवर्ष - gatavarSa -
m.
- lastyear
वर्षद्वयम् - varSadvayam -
n.
- twoyears
आगामि-वर्षे - AgAmi-varSe - phrase - nextyear
अस्मिन् वर्षे - asminvarSe - phrase - inthisyear
त्रिभ्यः वर्षेभ्यः पूर्वम् - tribhyaHvarSebhyaHpUrvam - phrase - threeyearsago
अहं आगामिवर्षे करिष्यामि . - ahaMAgAmivarSekariSyAmi. -
sent.
- NextyearIwillwork.
सः वर्षद्वयात् पूर्वमेव निवृत्तः - saHvarSadvayAtpUrvamevanivRttaH -
sent.
- Heretiredtwoyearsago.
अस्मिन् वर्षे फलितांशः कथम्? - asminvarSephalitAMzaHkatham? -
sent.
- Howistheresultthisyear?
धूमपानं गतवर्षे एव अहं त्यक्तवान् - dhUmapAnaMgatavarSeevaahaMtyaktavAn -
sent.
- Igaveupsmokinglastyear.
नववर्षं नवचैतन्यं ददातु - navavarSaMnavacaitanyaMdadAtu -
sent.
- Letthenewyearbringanewlife.
गतवर्षे तत्र निर्देशकः आसम् - gatavarSetatranirdezakaHAsam -
sent.
- LastyearIwasthedirectorthere.
शतं जीव शरदो वर्धमानाः - zataMjIvazaradovardhamAnAH -
sent.
- Mayyouliveforonehundredyears.
पदवी अशीतितमे वर्षे समापिता वा? - padavIazItitamevarSesamApitAvA? -
sent.
- Didyouget/obtainyourdiplomaintheyear1980?
वर्षिक - varSika -
adj.
- year
शरद् - zarad -
f.
- year
ऋतुवृत्ति - RtuvRtti -
f.
- year
शाखा - zAkhA -
f.
- year
वर्ष - varSa -
m.
n.
- year
वर्ष - varSa -
m.
- day
वर्ष - varSa -
m.
- cloud
वर्ष - varSa -
m.
- shower
वर्ष - varSa -
m.
- rains
वर्ष - varSa -
m.
- division of the earth as separated off by certain mountain ranges [ e.g. bhAratavarSa ]
वर्ष - varSa -
m.
n.
- raining
वर्ष - varSa -
n.
m.
- rain
वर्ष-पात - varSa-pAta -
m.
- rainfall
Wilson
English
वर्ष r. 1st cl. (-वर्षति) To be wet.
वर्ष
mn. (-र्षः-र्षं)
1 Rain, raining.
2 Sprinkling, affusion.
3 A year.
4 A Varṣa, or division of the known continent
nine are reckoned
Kuru,
Hiraṇmaya, Romānaka, Ilāvṛta, Hari, Ketumālā, Bhadrāśva, Kinnara, and
Bharata.
5 Jambu Dvīpa, or India.
6 A cloud.
m.
plu. (-र्षाः) The rains or rainy season, containing two
months, according to the Hindu classification of the seasons, which some
systems consider to be Śrāvaṇa and Bhādra, and others, Bhādra
and Āśvina
the duration of the monsoon is however longer, being reckoned
from Āṣārha to Kārttika, or from the middle of June to the beginning
of October.
f.
sing. (-र्षा) A sort of gramineous plant: see पृक्का.
E.
वृष to sprinkle,
aff.
अच्, or वॄ to screen, &c., Uṇādi
aff.
स.
Apte
English
वर्षः [varṣḥ] र्षम् [rṣam], र्षम् [वृष् भावे घञ् कर्तरि अच् वा]
Raining, rain, a shower of rain
तपाम्यहमहं वर्षं निगृह्णाभ्युत्सृजामि
Bg.*
9.19
विद्युत्स्तनितवर्षेषु
Ms.*
4.13
Me.*
37.
Sprinkling, effusion, throwing down, a shower of anything
सुरभि सुरविमुक्तं पुष्पवर्षं पपात
R.*
12.12
so शरवर्षः, शिलावर्षः, लाजवर्षः
&c.
Seminal effusion.
A year (usually only
n.
)
इयन्ति वर्षाणि तया सहोग्रमभ्यस्यतीव व्रतमासिधारम्
R.*
13.67
ववर्ष वर्षाणि द्वादश दशशताक्षः Dk.
वर्षभोग्येण शापेन
Me.*
1.
A division of the world, a continent
(nine such divisions are usually enumerated: 1 कुरु
2 हिर- ण्मय
3 रम्यक
4 इलावृत
5 हरि
6 केतुमाला
7 भद्राश्व
8 किंनर
and 9 भारत)
यस्मिन् नव वर्षाणि
Bhāg.*
5.16.6. एतदूढगुरुभारभारतं वर्षमद्य मम वर्तते वशे
Śi.*
14.5.
India (= भारतवर्ष).
A cloud (only
m.
according to Hemachandra).
A day
अप्राप्तयौवनं बालं पञ्चवर्षसहस्रकम्
Rām.*
7.73.5. (com. वर्षशब्दो$त्र दिनपरः).
A place of residence
वर्षमस्य गिरेर्मध्ये रामेण श्रीमता कृतम्
Mb.
* 3. 13.12.
Comp.
-अंशः, -अंशकः, -अङ्गः a month.-अम्बु
n.
rain-water. -अयुतम् ten thousand years.-अर्चिस्
m.
the planet Mars. -अवसानम् the autumn or Śarat season. -आघोषः a frog. -आमदः a peacock.
उपलः hail stone
a kind of sweetmeat ball
घनैरमीषां परिवेषकैर्जनैरवर्षि वर्षोपलगोलकावली
N.*
16.1. -करः a cloud. (-री) a cricket. -कालः the rainy season. -केतुः a red-flowering Punar-navā.
कोशः, षः a month.
an astrologer. -गणः (pl. ) a long series of years
बहून् वर्षगणान् घोरान्
Ms.*
12.54. -गिरिः, -पर्वतः 'a Varṣa mountain', i. e. one of the mountain-ranges supposed to separate the different divisions of the world from one another
(they are seven: हिमवान् हेमकूटश्च निषधो मेरुरेव चैत्रः कर्णी शृङ्गी सप्तैते वर्षपर्वताः). -घ्न
a.
protecting from rain. -ज
a.
(वर्षेज also)
produced in the rainy season.
one year old. -त्रम् an umbrella
छायां ते दिनकरभाः प्रबाधमानं वर्षत्रं भरत करोतु मूर्ध्नि शीताम्
Rām.*
2.17.18.
धरः a cloud.
a eunuch, an attendant on the women's apartments
(वर्षधर्ष in the same sense). See वर्षवर.
the ruler of a Varṣa
वर्षधराभिवादिताभि- वन्दितचरणः
Bhāg.*
5.3.16
also वर्षप-पति.
a mountain bounding a Varṣa. -पदम् a calender. -पाकिन्
m.
the hog-plum. -पूगः a series or collection of years. -प्रति- बन्धः a drought. -प्रवेगः a heavy shower of rain
वर्ष- प्रवेगा विपुलाः पतन्ति
Rām.*
4.28.45. -प्रियः the Chātaka bird. -रात्रः the rainy season
वर्षरात्रे स्थितो रामः
Rām.*
4.3.1. -वरः a eunuch, an attendant on the women's apartments
वर्षवराभ्यागारिकैः Kau.
A.
1.21
ये स्वल्पसत्त्वाः प्रथममात्मीयाः स्त्रीस्वभाविनः जात्या दुष्टाः कार्येषु ते वै वर्षवराः स्मृताः Ak.
M.*
4.4/5
Rām.*
2.65.7
Mb.
* 9.62.5.-वृद्धिः
f.
birth-day. -शतम् a century, one hundred years. -सहस्रम् a thousand years.
Apte 1890
English
वर्षः,
र्षं [वृष् भावे घञ् कर्तरि अच् वा] 1 Raining, rain, a shower of rain
विद्युत्स्तनितवर्षेषु Ms. 4. 103
Me. 35.
2 Sprinkling, effusion, throwing down, a shower of anything
सुरभि सुरविमुक्तं पुष्पवर्षं पपात R. 12. 102
so शरवर्षः, शिलावर्षः
लाजवर्षः &c.
3 Seminal effusion.
4 A year (usually only n.)
इयंति वर्षाणि तया सहोग्रमभ्यस्यतीव व्रतमासिधारं R. 13. 67
ववर्ष वर्षाणि द्बादश दक्षशताक्षः Dk.
वर्षभोग्येण शापेन Me. 1.
5 A division of the world, a continent
(nine such divisions are usually enumerated: 1 कुरु
{2} हिरण्मय
{3} रम्यक
{4} इलावृत
{5} हरि
{6} केतुमाला
{7} भद्राश्व, {8} किंनर
and {9} भारत)
एतदूढगुरुभार भारतं वर्षमद्य मम वर्तते वशे Śi. 14. 5.
6 India (= भारतवर्ष).
7 A cloud (only m. according to Hemacandra).
Comp.
अंशः,
अंशकः,
अंगः a month.
अंबु n. rain-water.
अयुतं ten thousand years.
अर्चिस् m. the planet Mars.
अवसानं the autumn or Śarat season.
आघोषः a frog.
आमदः a peacock.
उपलः hail.
करः a cloud. (
री) a cricket.
कोशः,
षः {1} a month. {2} an astrologer.
गिरिः,
पर्वतः ‘a Varṣa mountain’, i. e. one of the mountain-ranges supposed to separate the different divisions of the world from one another
(they are seven:
हिमवान् हेमक्टश्च निषधो मेरुरेव चैत्रः कर्णी शृंगी सप्तैते वर्षपर्वताः).
a. (वर्षेज also) produced in the rainy season.
धरः {1} a cloud. {2} a eunuch, an attendant on the women's apartments
M. 4
(वर्षधर्ष in the same sense).
पाकिन् m. the hog-plum.
पूगः a series or collection of years.
प्रतिबंधः a drought.
प्रियः the Cātaka bird.
वरः a eunuch, an attendant on the women's apartments.
वृद्धिः f. birth-day.
शतं a century, one hundred years.
सहस्रं a thousand years.
Monier Williams Cologne
English
वर्ष॑ a mf(आ)n. (fr. वृष्) raining (ifc. , e.g. काम-व्°, raining according to one's wish),
BhP.
वर्ष॑
m.
and (older)
n.
(ifc. f(आ). ) rain, raining, a shower (either ‘of rain’, or fig. ‘of flowers, arrows, dust
&c.
also applied to seminal effusion),
RV.
&c.
&c.
(pl. ) the rains,
AV.
(cf. वर्षा
f.
)
a cloud,
L.
a year (commonly applied to age),
Br.
&c.
&c.
(आ वर्षात्, for a whole year
वर्षात्, after a year
वर्षेण within a year
वर्षे every year)
a day (?),
R.
vii, 73, 5 (Sch.)
a division of the earth as separated off by certain mountain ranges (9 such divisions are enumerated, viz. Kuru, Hiraṇmaya, Ramyaka, Ilāvṛta, Hari
Ketu-mālā, Bhadrāśva, Kiṃnara, and Bhārata
sometimes the number given is 7),
MBh.
Pur.
(cf.
IW.
420)
India (= भारतवर्ष and जम्बु-द्वीप),
L.
N.
of a grammarian,
Kathās.
वर्ष b See
p.
926
&c.
Monier Williams 1872
English
वर्ष वर्ष, अस्, अम्, m. n. (in some senses
fr. rt. वृष्, in others fr. rt. वृ, to surround, &c., cf.
Uṇādi-s. III. 62), rain, raining, a shower of rain
sprinkling, effusion
seminal sprinkling or effusion
a cloud
a year, (वर्षे वर्षे, year by year, every
year
वर्षात्, for a whole year
वर्षात्, after a year
वर्षेण, in a year, within a year)
a day (?)
a divi-
sion of the world or known continent, (in this sense
probably fr. rt. वृ)
the plains or low land situated
between certain principal mountains, (nine such
divisions are enumerated, viz. Kuru, Hiraṇmaya,
Ramyaka, Ilāvṛta, Hari, Ketu-mālā, Bhadrāśva,
Kinnara, and Bhārata)
India (= भारत-वर्ष,
जम्बु-द्वीप)
(आणि), n. pl. the rains, rainy season
(Ved.)
(आ), f. rain, the rains
a kind of plant (=
कोटि-वर्षा), (आस्), f. pl. the rains, rainy season,
monsoon (lasting two months according to the Hindū
classification of the seasons which divides the whole
year into six seasons [see ऋतु], the rains falling in
some places during Śrāvaṇa and Bhādra, and in
others during Bhādra and Āśvina
but the duration
of the monsoon is longer in parts of India, being
reckoned on the west coast from about June to
October)
rain
(अस्), m., N. of a grammarian
[cf. Gr. ἔρσ-η (Hom. ἐέρσ-η, ἕρσ-η, ἑρσή-εις.)]
—वर्ष-कर, अस्, or ई, अम्, making or pro-
ducing rain
(अस्), m. a cloud
(ई), f. a cricket
(this animal chirping in wet weather).
—वर्ष-
कर्मन्, अ, n., Ved. the act of raining, &c.
—वर्-
ष-काम, अस्, आ, अम्, desiring or anxious for rain.
—वर्ष-कृत्य, अस्, आ, अम्, to be done or com-
pleted in a year
(अम्), n., N. of a work by Vidyā-
pati.
—वर्ष-केतु, उस्, m. a red-flowering Punar-
navā
N. of a son of Ketu-mat.
—वर्ष-कोश or
वर्ष-कोष, अस्, m. ‘year-sheath, a month
an
astrologer.
—वर्ष-गणित-पद्धति, इस्, f., N.
of a work.
—वर्ष-गिरि, इस्, m. a Varṣa moun-
tain, i. e. a mountain separating a Varṣa, (see वर्-
ष-पर्वत।)
—वर्ष-ज, अस्, आ, अम्, born or
produced in the rainy season.
—वर्ष-धर, अस्,
m. ‘restrainer of generative power, a eunuch or
attendant on the women's apartments
a cloud.
—वर्ष-धर्ष, अस्, m. a eunuch or attendant
on the women's apartments.
—वर्ष-निर्णिज्, क्,
क्, क्, Ved. clothed with rain (said of the Maruts)
(Sāy. on Ṛg-veda V. 57, 4 = वृष्टेः शोधयितृ,
rain-purifier, or वर्षम् एव रूपं येषाम्, hav-
ing the form of rain.)
—वर्ष-पर्वत, अस्, m.
one of the mountainous ranges supposed to separate
the various Varṣas or divisions of the globe from
each other, (six names are enumerated from north
to south, viz. Hima-vat, Hema-kūṭa, Niṣadha, Nīla,
Śveta, and Śṛṅgin or Śṛṅga-vat
Meru consti-
tutes a seventh, and other names are given.)
—वर्-
ष-पाकिन्, ई, m. ‘ripening in the rains, the hog
plum, Spondias Mangifera.
—वर्ष-पुष्पा, f. a
kind of plant (= सह-देवी).
—वर्ष-पूग, अस्,
m. a series or succession of years.
—वर्ष-प्रति-
बन्ध, अस्, m. obstruction of rain, drought.
—वर्-
ष-प्रवेश, अस्, m. the entrance into a new year.
—वर्ष-प्रिय, अस्, m. ‘fond of rain, the Cātaka,
Cuculus Melanoleucus.
—वर्ष-मात्र, अम्, n. one
year only.
—वर्षर्तु (°ष-ऋतु), उस्, m. the
rainy season.
—वर्ष-लम्भक, अस्, &c. (per-
haps) marking off or bounding a Varṣa.
—वर्-
ष-वर, अस्, m. a eunuch, one employed in the
women's apartments.
—वर्ष-वर्धन, अस्, ई,
अम्, causing increase of years
(अम्), n. increase of
years.
—वर्ष-वृद्धि, इस्, f. ‘year-increase, birth-
day.
—वर्ष-शत, अम्, n. a century.
—वर्षश-
ताधिक (°त-अध्°), अस्, आ, अम्, more than a century.
—वर्ष-सहस्र, अम्, n. a thousand years.
—वर्-
षांश or वर्षांशक (°ष-अं°), अस्, m. ‘por-
tion of a year, ‘a month.
—वर्षा-काल, अस्, m. the
rainy season.
—वर्षाकालीन, अस्, आ, अम्, belonging
to or produced in the rainy season.
—वर्षाघोष
(°ष-आघ्°), अस्, m. ‘uttering cries in the rainy
season, ‘a frog.
—वर्षाङ्ग (°ष-अङ्°), अस्, m.
‘member or portion of a year, a month
(ई), f.,
N. of a plant (= पुनर्-नवा).
—वर्षा-प्रभञ्-
जन, अस्, आ, अम्, rain-scattering
(अस्), m. a high
wind, a gale.
—वर्षा-भव, अस्, m. ‘produced in
the rains, ‘N. of a plant (= रक्त-पुनर्नवा)।
—वर्षा-भू, ऊस्, m. ‘produced in the rains, a
frog
(ऊस् or वी), f. a female frog, any small frog
hogweed
an earth-worm.
—वर्षामद (°ष-
आम्°), अस्, m. ‘krejoicing in the rains, a peacock.
—वर्षाम्बु (°ष-अम्°), उ, n. rain-water.
—वर्-
षाम्बु-प्रवह, अस्, m. a receptacle or reservoir
of rain-water.
—वर्षाम्भः-पारणा-व्रत (°ष-
अम्°), अस्, m. ‘breakfasting on rain-water, the Cā-
taka bird, (see चातक।)
—वर्षायुत (°ष-अय्°),
अम्, n. ten thousand years.
—वर्षा-रात्र, अस्, m.
a night in the rainy season, rainy season.
—वर्-
षार्चिस् (°ष-अर्°), इस्, m. the planet Mars (as visible
in the rainy season).
—वर्षा-लङ्कायिका, f., N.
of a plant (= पृक्का).
—वर्षावसान (°ष-अव्°),
अस्, m. ‘the close of the rains, autumn, the autumnal
season.
—वर्षा-शरदौ, f. du. the rainy season
and autumn.
—वर्षा-समय, अस्, m. = वर्षा-
काल.
—वर्षे-ज, अस्, आ, अम्, born or produced in
the rains.
—वर्षैक (°ष-एक?), अस्, आ, अम्,
yearly, annual.
—वर्षोपल (°ष-उप्°), अस्, m.
‘rain-stone, hail.
Macdonell
English
वर्ष varṣ-á,
a.
[√ vṛṣ] raining (—°, C.)
m.
🞄(C.),
n.
(V., C.), rain
shower, of (flowers, arrows, 🞄dust, etc., g., —°)
the rains, rainy season 🞄(pl. : AV., rare)
year (commonly applied to 🞄age)
division of the world, plain between 🞄mountain ranges (seven or nine are assumed): 🞄in. within a year
ab. after a year
lc. rep. 🞄every year: (a) -ka,
a.
raining, showering
🞄-karman,
n.
action of raining
(a) -gaṇa,
m.
🞄pl. long series of years.
Benfey
English
वर्ष वर्ष, i. e. वृष् + अ,
I.
adj.
at
the end of a comp. Raining, Hit. ii. d.
147.
II.
m.
and
n.
1. Rain, Megh. 36
figurat., Chr. 39, 3 (a shower of arrows).
2. A cloud.
3. A year, Rām. 3, 53, 10
(n. )
Pañc. 159, 14 (n. ).
4. A division
of the known continent, of which
there are reckoned nine, Bhāg. P. 8, 9,
22.
5. India, also called
भारत-,
II.
f.
षा।
1. pl. The rainy season, Man. 3,
173
Hit. 80, 15.
2. A sort of gramineous
plant.
--
Comp.
अ-,
m.
drought, Rām.
3, 35, 28. अष्टवर्ष, i. e.
अष्टन्-,
adj.
eight years old, Man. 9, 94. तिरो-
वर्ष, i. e.
तिरस्-,
adj.
protected against
rain, MBh. 4, 171. द्वादशवर्ष,
i. e.
द्वादशन्-,
n.
pl. twelve years,
Pañc. i. d. 238 (perhaps two words).
प्र-,
m.
raining fast, Pañc. 93, 2.
शर-,
m.
a shower of arrows, Chr. 4, 20.
Hindi
Hindi
वर्ष
Apte Hindi
Hindi
वर्षः
पुं*
- वृष् भावे घञ् कर्तरि अच् वा
"वर्षा, बारिश, वृष्टि की बौछार "
वर्षम्
नपुं*
- वृष् भावे घञ् कर्तरि अच् वा
"वर्षा, बारिश, वृष्टि की बौछार "
वर्षः
पुं*
- वृष् भावे घञ् कर्तरि अच् वा
"छिड़कना, उत्सरण, फेंकना, बौछार"
वर्षम्
नपुं*
- वृष् भावे घञ् कर्तरि अच् वा
"छिड़कना, उत्सरण, फेंकना, बौछार"
वर्षः
पुं*
- वृष् भावे घञ् कर्तरि अच् वा
वीर्यपात
वर्षम्
नपुं*
- वृष् भावे घञ् कर्तरि अच् वा
वीर्यपात
वर्षः
पुं*
- वृष् भावे घञ् कर्तरि अच् वा
"वर्ष, साल"
वर्षम्
नपुं*
- वृष् भावे घञ् कर्तरि अच् वा
"वर्ष, साल"
वर्षः
पुं*
- वृष् भावे घञ् कर्तरि अच् वा
"सृष्टि का प्रभाग, महाद्वीप"
वर्षम्
नपुं*
- वृष् भावे घञ् कर्तरि अच् वा
"सृष्टि का प्रभाग, महाद्वीप"
वर्षः
पुं*
- वृष् भावे घञ् कर्तरि अच् वा
"भारतवर्ष, हिन्दुस्तान"
वर्षम्
नपुं*
- वृष् भावे घञ् कर्तरि अच् वा
"भारतवर्ष, हिन्दुस्तान"
वर्षः
पुं*
- वृष् भावे घञ् कर्तरि अच् वा
बादल
वर्षम्
नपुं*
- वृष् भावे घञ् कर्तरि अच् वा
बादल
वर्षः
पुं*
- वृष्+घञ्
वर्षा होना
वर्षः
पुं*
- वृष्+घञ्
छिड़काव
वर्षम्
नपुं*
- वृष्+घञ्
वर्ष
वर्षः
पुं*
- वृष्+घञ्
माहाद्वीप
वर्षः
पुं*
- वृष्+घञ्
बादल
वर्षः
पुं*
- वृष्+घञ्
दिन
वर्षः
पुं*
- वृष्+घञ्
वासस्थान
L R Vaidya
English
varza {% (I) m.n. %} 1. Raining, a shower of rain, नखपदसुखान् प्राप्य वर्षाग्रबिंदून् Megh.i.35
2. showering, sprinkling, throwing, विवेश सौधोद्गतलाजवर्षामुत्तोरणामन्वयराजधानीम् R.xiv.10
3. seminal effusion
4. a year, शापेनास्तंगतमितमहिमा वर्षभोग्येण भर्तुः Megh.i.1, इयंति वर्षाणि तया सहोग्रमभ्यस्यतीव व्रतमसिधारम् R.xiii.67
5. a division of the world (in Hindu mythology)
[nine such divisions are enumerated, viz., (1) कुरु, (2) हिरण्मय, (3) रम्यक, (4) इलावृत, (5) हरि, (6) केतुमाला, (7) भद्राश्व, (8) किन्नर and (9) भारत]
6. India.
varza {% (II) m. %} A cloud.
Bopp
Latin
वर्ष m. n. (r. वृष् s. अ)
1) pluvia. MAH. 3. 17341. R. Schl.
I. 20. 16.
2) annus. Lass. 55. 17. 58. 3.
3) Pl. m. f. pars
anni pluviosa. Lass. 50. 7.
4) terrae continentis sectio,
quarum novem Indi statuunt. (V. वृष् et cf. gr. ἕϱση.
Anekartha-Dvani-Manjari
Sanskrit
इडा
स्त्री
इडा, वर्ष, पानीय, भूमि, वाक्य, रण
इडा वर्षे पानीये भूमौ वाक्ये रणे मतः
verse 2.1.1.15
page 0008
हायन
पु
हायन, वर्ष, भोज्य
हायनौ वर्षभोज्यौ हेती शस्त्रार्चिषी मते
verse 3.1.1.26
page 0015
Indian Epigraphical Glossary
English
varṣa (CII 3, 4
IA 17), a year
used for saṃvatsara or its
abbreviations.
(EI 23), the rainy season.
Cf. varṣe (IA 19), used in the dates after the quotation
of saṃvat
sometimes abbreviated to va. Cf. samaye used in the
same sense.
Cf. Tamil varuṣa-kāṇikkai (SITI), annual presents.
(IE 7-1-2), ‘nine’
cf. the nine divisions of Jambu-dvīpa.
Lanman
English
varṣá, n.
—1. rain
—2. (rainy-season,
i. e.) year
--varṣā́, f. pl.
—1. the rains,
i. e. the rainy season
—2. very rarely,
rain-water, 104^14. [√vṛṣ: cf. ἔ-ερσαι,
‘rain-drops’: for mg 2 of varṣa, cf. Eng.
“girl of sixteen summers, “man of
seventy winters, abda and śarad.]
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
वर्ष्
मूलधातुः:
वर्ष
धात्वर्थः:
स्नेहने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
वर्षते
Abhyankara Grammar
English
वर्ष name of an ancient scholar of grammar and Mimamsa, cited by some as the preceptor of कात्यायन and Panini. If not of Panini, he may have been a preceptor of Katya- yana
Sanskrit Tibetan
Tibetan
char
१) अभिप्र २) कला ३) युगपत् ४) वर्ष ५) वर्षाकाल ६) वारि ७) वारिधारा ८) वृष्टि ९)
char pa
१) वर्ष २) वर्षाकाल ३) वृष्टि
char 'bab
वर्ष
अभिधानचिन्तामणिः
Sanskrit
--source--
संपर्यनूद्भ्यो वर्षं हायनोऽब्दं समाः शरत्
-wordlist-
संवत्सर (पुं), परिवत्सर (पुं), अनुवत्सर (पुं), उद्वत्सर (पुं), वर्ष (पुंक्ली), हायन (पुंक्ली), अब्द (पुंक्ली), समाः (स्त्रीब), शरत् (स्त्री)
--source--
वृष्ट्यां वर्षणवर्षे तद्विघ्ने ग्राहग्रहाववात्
-wordlist-
वृष्टि (स्त्री), वर्षण (क्ली), वर्ष (पुंक्ली), अवग्राह (पुं), अवग्रह (पुं)
--source--
वर्षं वर्षधराद्र्यङ्कं विषयस्तूपवर्तनम्
देशो जनपदो नीवृद्राष्ट्रं निर्गश्च मण्डलम् ९४७
-wordlist-
वर्ष (क्ली), वर्षधराद्र्यङ्क (क्ली), विषय (पुं), उपवर्तन (क्ली), देश (पुं), जनपद (पुं), नीवृत् (स्त्री), राष्ट्र (पुंक्ली), निर्ग (पुं), मण्डल (त्रि)
--source--
प्राक्पुरा प्रथमे संवद्वर्षे परस्परं मिथः १५३५
-wordlist-
प्राञ्च् (अ), पुरा (अ), प्रथम (क्ली), संवत् (अ), वर्ष (क्ली), परस्पर (क्ली), मिथस् (अ)
अभिधानरत्नमाला
Sanskrit
हायन
हायन, अब्द, शरद्, वर्ष, संवत्सर, सम
हायनाब्दशरद्वर्षसंवत्सरसमाः समाः
verse 1.1.1.116
page 0015
पुराणम्
English
वर्ष / VARṢA I. The teacher of vararuci. (For details see under vararuci).
वर्ष / VARṢA II. See under kālamāna.
Vedic Reference
English
Varṣa denotes primarily ‘rain, ’^1 then ‘rainy season’^2 and
‘year.’^3
1) Neuter: Rv. v. 58, 7
83, 10
Av. iii. 27, 6
iv. 15, 2, etc.
2) Feminine plural
Av. vi. 55, 2
Taittirīya Saṃhitā, i. 6, 2, 3
ii. 6, 1, 1
v. 6, 10, 1
Vājasaneyi Saṃhitā, x. 12,
etc.
3) Aitareya Brāhmaṇa, iv. 17, 5
Śatapatha Brāhmaṇa, i. 9, 3, 19, etc.
अमरकोशः
Sanskrit
Word: वर्षम्
Root: वर्ष
Gender: नपुं
Number: all
Meaning(s):
Shloka(s):
1|3|11|1 वृष्टिर्वर्षं तद्विघातेऽवग्राहावग्रहौ समौ। (दिग्वर्गः)
3|3|108|1 कुलेऽप्यभिजनो जन्मभूम्यामप्यथ हायनाः। (नानार्थवर्गः)
3|3|227|2 वत्सौ तर्णकवर्षौ द्वौ सारङ्गाश्च दिवौकसः॥ (नानार्थवर्गः)
Synonym(s):
1|3|11|1 वृष्टिः (वृष्टि) (स्त्री) rain, rain shower, acquiescence, one of the four forms of internal
1|3|11|1 वर्षम् (वर्ष) (नपुं)
3|3|108|1 हायनः (हायन) (पुं) ray, flame, leaving, quitting, passing away, sort of red rice, lasting a year or returning every year
3|3|227|2 वत्सः (वत्स) (पुं) son, boy, year, child, offspring, child (he), Kutaja tree, young of any animal, calf [of any mammal], Winter Cherry Tree [Nerium antidysentericum - Bot.]
Related word(s):
जातिः जलम्
अवयव_अवयवीसंबन्धः वातप्रक्षिप्तजलकणः
परा_अपरासंबन्धः महावृष्टिः
गुण-गुणी-भावः वर्षोपलः
अन्यसंबन्धाः वृष्टिविघातः
शब्दकल्पद्रुमः
Sanskrit
वर्षं,
पुं,
क्ली,
(वृष्यते इति वृषु सेचने +अज्विधौ भयादीनामुपसंख्यानमित्यच् यद्वा, व्रियते प्रार्थ्यते इति वृ + “वृवॄवदिहनिकमिक-षिभ्यः सः ।” उणा० ६२ इति सः ।)वृष्टिः (यथा, मनुः १०३ ।“विद्युत्स्तनितवर्षेषु महोल्कानाञ्च संप्लवे ।आकालिकमनध्यायमेतेषु मनुरब्रवीत्
”जम्बुद्वीपांशः वत्सरः इत्यमरः
(यथा, मनुः ५३ ।“वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः ।मांसानि खादेद् यस्तयोः पुण्यफलं समम्
”)जम्बुद्बीपः इति मेदिनी षे, २४
(वर्ष-तीति वृष् + पचाद्यच् ।) मेघः इति हेम-चन्द्रः ७९
*
अथ सप्तद्बीपानां वर्ष-वर्णनम् तत्र जम्बुद्वीपस्य नववर्षविभागो यथा ।यत एव कृताः सप्त भुवो द्वीपा जम्बुप्लक्ष-शाल्मलिकुशक्रौञ्चशाकपुष्करसंज्ञाः तेषांपरिमाणं पूर्व्वस्मात् पूर्व्वस्मादुत्तरोत्तरो यथा-संख्यं द्विगुणमानेन बहिः समन्तत उप-कॢप्ताः क्षारादेक्षुरसोदसुरोदघृतोदक्षीरोद-दधिमण्डोदशुद्धोदाः सप्त जलधयः सप्तद्बीप-परिखा इवाभ्यन्तरद्वीपसमाना एकैकश्येनयथानुपूर्व्वं सप्तस्वपि बहिर्द्वीपेषु पृथक् परितउपकल्पिताः तेषु पुनर्ज्जम्ब्वाह्वादिषु वर्हिष्मती-पतिरनुवृत्तानात्मजानग्नीध्रेध्मजिह्वयज्ञबाहु-हिरण्यरेतोघृतपृष्ठमेधातिथिवीतिहोत्रसंज्ञान्यथासंख्येन एकैकस्मिन्नेकमेवाधिपतिं विदधे ।तस्य वा एते श्लोकाः ।“प्रियव्रतकृतं कर्म्म कोऽनुकुर्य्याद्विनेश्वरम् ।यो नेमिनिम्नरकरोच्छायां घ्नन् सप्तवारि-धीन्
”छायां घ्नन् तमो निरस्यन् ।“भूसंस्थानं कृतं येन सरिद्गिरिवनादिभिः ।सीमा भूतनिर्वृत्यै द्वीपे द्वीपे विभागशः
”एवं पितरि संप्रवृत्ते तदनुशासने वर्त्तमानआग्नीध्रो जम्बुद्बीपौकसः प्रजा औरसवद्धर्म्मा-वेक्षमाणः पर्य्यगोपायत् तदुपलभ्य भगवानादि-पुरुषः सदसि गायन्तीं पूर्व्वचित्तिं नामाप्सरस-मभियापयामास तस्यामुह वात्मजान् सराजवर्य्य आग्नीध्रो नाभिकिंपुरुषहरिवर्षेला-वृतरम्यक-हिरण्मय-कुरुभद्राश्वकेतुमालसंज्ञान्नव पुत्त्रानजनयत् आग्नीध्रसुतास्ते मातु-रनुग्रहादौत्पत्तिकेनैव संहननबलोपेताः पित्राविभक्ता आत्मतुल्यनामानि यथाविभागं जम्बु-द्वीपवर्षाणि बुभुजुः यास्मन्नव वर्षाणि नव-योजनसहस्रायामानि अष्टभिर्मर्य्यादागिरिभिःसुविभक्तानि भवन्ति एषां मध्ये इला-वृतं नामाभ्यन्तरवर्षं यस्य नाभ्यामवस्थितःसर्व्वतः सौवर्णः कुलगिरिराजो मेरुर्द्वीपायाम-समुन्नाहः कर्णिकाभूतः कुवलयकमलस्य मूर्द्धनिद्वात्रिंशत्सहस्रयोजनविततो मूले षोडश-साहस्रं तावतान्तर्भूम्यां प्रविष्टः उत्तरोत्तरे-णेलावृतं नीलः श्वेतः शृङ्गवान् इति त्रयोरम्यकहिरण्मयकुरूणां वर्षाणां मर्य्यादागिरयःप्रागायता उभयतः क्षारोदावधयो द्विसहस्र-योजनपृथव एकैकशः पूर्व्वस्मात् पूर्व्वस्मादुत्तरो-त्तरो दशांशाधिकांशेन दैर्घ्य एवाह्रसन्ति ।एवं दक्षिणेनेलावृतं निषधो हेमकूटो हिमालयइति प्रागायता यथा नीलादयः अयुतयोज-नोत्सेधा हरिवर्षकिंपुरुषभारतानां यथा-संख्यम् तथैवेलावृतमपरेण पूर्व्वेण माल्य-वद्गन्धमादनावानीलनिषधायतौ द्विसहसं पप्र-थतुः केतुमालभद्राश्वयोः सीमानं विदधाते ।भारतेऽप्यस्मिन् वर्षे सरिच्छैलाः सन्ति बहवः ।मलयो मङ्गलप्रस्थो मैनाकस्त्रिकूट ऋषभःकूटकः कोण्वः सह्यो देवगिरिरृष्यमूकः श्रीशैलोवेङ्कटो महेन्द्रो वारिधारो विन्ध्यः शुक्तिमानृक्ष-गिरिः पारिपात्रो द्रोणश्चित्रकूटो गोवर्द्धनोरैवतकः ककुभो नीलो गोकामुख इन्द्रकीलःकामगिरिरिति चान्ये शतसहस्रशः शैलास्तेषांनितम्बप्रभवा नदा नद्यश्च सन्त्यसंख्याताः ।एतासामपो भारत्यः प्रजानामभिरेव पुनन्ती-नामात्मना चोपस्पृशन्ति चन्द्रवशा ताम्रपर्णीअवटोदा कृतमाला वैहायसी कावेरी वेण्णापयस्विनी शर्करावर्त्ता तुङ्गभद्रा कृष्णवेण्णाभीमरथी गोदावरी निर्व्विन्ध्या पयोष्णी तापीरेवा सुरसा नर्म्मदा चर्म्मण्वती अन्धः शोनश्चनदौ महानदी वेदस्मृतिरृषिकुल्या त्रिसामाकौशिकी मन्दाकिनी यमुना सरस्वती दृशद्वतीगोमती सरयुरोघवती षष्ठवती सप्तवती सुषोमाशतद्रुश्चन्द्रभागा मरुद्वृधा वितस्ता असिक्नीविश्वेति महानद्यः अस्मिन्नेव वर्षे पुरुषैर्लब्ध-जन्मभिः शुक्ललोहितकृष्णवर्णेन स्वारब्धेनकर्म्मणा दिव्यमानुषनारकगतयो बह्व्य आत्मनआनुपूर्व्वेण सर्व्वा ह्येव सर्व्वेषां विधीयन्ते ।यथावर्णविधानमपवर्गश्च भवति
*
अतः परं प्लक्षादीनां प्रमाणलक्षणसंस्थानतोवर्षविभाग उपवर्ण्यते प्लक्षो जम्बुप्रमाणोद्वीपाख्यातिकरो हिरण्मय उत्थितो यत्राग्नि-रूपास्ते सप्तजिह्वः तस्याधिपतिः प्रियव्रतात्मजइध्मजिह्वस्तं द्बीपं सप्तवर्षाणि विभज्य सप्तवर्ष-नामभ्य आत्मजेभ्य आकलय्य स्वयमात्मयोगे-नोपरराम अशिवं वयसं सुभद्रं शान्तंक्षेमममृतमभयमिति वर्षाणि तेषु गिरयोनद्यश्च सप्तैवाभिज्ञाताः मणिकूटो वज्रकूटइन्द्रसेनो ज्योतिष्मान् सुवर्णो हिरण्यष्ठीवोमेघमाल इति सेतुशैलाः अरुणा नृमणाआङ्गीरसी सावित्री सुभाता ऋचम्भरासत्यम्भरेति महानद्यः
*
प्लक्षस्तुसमानेनेक्षुरसोदेनावृतो यथा तथा द्वीपोऽपिशाल्मलो द्बिगुणविशालः समानेन सुरोदेना-वृतः परिवृङ्क्ते यत्र वै शाल्मली प्लक्षा-यामा तद्द्वीपाधिपतिः प्रियव्रतात्मजो यज्ञ-वाहः स्वसुतेभ्यः सप्तभ्यस्तन्नामानि सप्तवर्षाणिव्यभजत् सुरोचनं सौमनस्यं रमणकं देववर्हंपारिभद्रमाप्यायनमभिज्ञातमिति तेषु वर्षा-द्रयो नद्यश्च सप्तैवाभिज्ञाताः सुरसः शतशृङ्गोवामदेवः कुन्दः कुमुदः पुष्पवर्षः सहस्रश्रुति-रिति अनुमती सिनीवाली सरस्वती कुहूरजनी नन्दा राकेति
*
एवं सुरो-दाद्बहिस्तद्द्विगुणः समानेनावृतो घृतोदेन यथापूर्व्वः कुशद्वीपो यस्मिन् कुशस्तम्बो देवकृत-स्तद्द्वीपाख्यापनो ज्वलन इवापरः सुशष्प-रोचिषा दिशो विराजयति तद्द्वीपपतिः प्रैय-व्रतो राजन् हिरण्यरेता नाम स्वं द्वीपं सप्तभ्यःस्वपुत्त्रेभ्यो यथाभागं विभज्य स्वयं तप आति-ष्ठत् वसुवसूदानदृढरुचिनाभिगुप्तसत्यव्रतविप्र-नामदेवनामभ्यस्तेषां वर्षेषु सीमागिरयो नद्य-श्चाभिज्ञाताः सप्तैव वभ्रुश्चतुःशृङ्गः कपिल-श्चित्रकूटो देवानीक ऊर्द्ध्वरोमा द्रविण इति ।रसकुल्या मधुकुल्या मित्रविन्दा श्रुतविन्दादेवगर्भा घृतच्युता मन्त्रमालेति
*
तथाबहिः क्रौञ्चद्वीपो द्बिगुणः समानेन क्षीरोदेनपरित उपकॢप्तः वृतो यथा कुशद्बीपो वृतो-देन यस्मिन् क्रौञ्चनामा पर्व्वतराजो द्बीप-नामनिर्व्वर्त्तक आस्ते तस्मिन्नपि प्रैयव्रतो घृत-पृष्ठो नामाधिपतिः स्वे द्वीपे वर्षाणि सप्त विभज्यतेषु पुत्त्रनामसु सप्त ऋक्थादान् वर्षपान् निवेश्यस्वयं भगवान् भगवतः परमकल्याणयशसआत्मभूतस्य हरेश्चरणारविन्दमुपजगाम ।आत्मा मधुरुहो मेघपृष्ठः सुधामा भ्राजिष्ठोलोहितानो वनस्पतिरिति घृतपृष्ठसुताः तेषांवर्षगिरयः सप्तैव नद्यश्चाभिख्याताः शुक्लोवर्द्धमानो भोजन उपवर्हणो नन्दो नन्दनःसर्व्वतोभद्र इति अभया अमृतौघा आर्य्यकातीर्थवती रूपवती पवित्रवती शुक्लेति
*
एवं परस्तात् क्षीरोदात् परित उपवेशितःशाकद्वीपो द्वात्रिंशल्लक्षयोजनायामः समानेनदधिमण्डोदेन परीतः यस्मिन् हि शाको नाममहीरुहः स्वक्षेत्रव्यपदेशकः यस्य हि महा-सुरभिगन्धस्तद्द्वीपमनुवासयति तस्यापि प्रैय-व्रत एवाधिपतिर्नाम्ना मेधातिथिः सोऽपिविभज्य सप्तवर्षाणि पुत्त्रनामानि तेषु स्वात्मजान्पुरोजवमनोजववेपमानधूम्रानीकचित्ररेफबहु-रूपविश्वाधारसंज्ञान् निधाप्याधिपतीन् स्वयंभगवत्यनन्त आवेशितमतिस्तपोवनं प्रविवेश ।एतेषां वर्षमर्य्यादागिरयो नद्यश्च सप्त सप्तैव ।ईशान उरुशृङ्गो बलभद्रः शतकेशरः सहस्र-स्रोता देवपालो महानस इति अनघाआयुर्दा उभयस्पृष्टिरपराजिता पञ्चपदी सहस्र-श्रुतिर्निजधृतिरिति
*
एवमेव दधिमण्डो-दात् परतः पुष्करद्वीपस्ततो द्विगुणायामः सम-न्तत उपकॢप्तः समानेन स्वादूदकेन समुद्रेणबहिरावृतः तद्द्वीपमध्ये मानसोत्तरनाभैकएवार्व्वाचीनपराचीनवर्षयोर्मर्य्यादाचलः अयुत-योजनोच्छ्रायायामः यत्र तु चतसृषु दिक्षुचत्वारि पुराणि लोकपालानाम् यदुपरिष्टात्सूर्य्यरथस्य मेरुं परिक्रामतः संवत्सरात्मकं चक्रंदेवाहोरात्राभ्यां परिभ्रमति तद्द्वीपस्याधि-पतिः प्रैयव्रतो वीतिहोत्रो नाम तस्यात्मजौरमणकधातकनामानौ वर्षपती नियुज्य स्वयंपूर्व्वजवद्भगवत्कर्म्मशील आस्ते तद्बर्षपुरुषाभगवन्तं ब्रह्मरूपिणं सकर्म्मकेण कर्म्मणाराध-यन्ति
इति श्रीभागवते स्कन्धे ।१६ १९ २० अध्यायाः
*
अपि ।“कन्ये द्बे दश पुत्त्राश्च सम्राट् कुक्षिश्च ते उभे ।ते सर्व्वे भ्रातरः शूराः प्रजापतिसमा दश
अग्नीध्रश्चाग्निबाहुश्च मेधा मेधातिथिर्व्वपुः ।ज्योतिष्मान् द्युतिमान् हव्यः सवनो मित्र एव वा ।मेधाग्निबाहुमित्रास्तु त्रयो योगपरायणाः ।जातिस्मरा महाभागा राज्याय मनो दधुः
प्रियव्रतोऽभ्यषिञ्चत्तान् सप्त सप्तसु पार्थिवान् ।द्बीपेषु तेषु धर्म्मेण द्बीपांस्तांश्च निबोध मे
जम्बुद्वीपे तथाग्नीध्रं राजानं कृतवान् पिता ।प्लक्षद्वीपेश्वरश्चापि तेन मेधातिथिः स्मृतः
शाल्मले तु वपुष्मन्तं ज्योतिप्मन्तं कुशाह्वये ।क्रौञ्चद्वीपे द्युतिमन्तं हव्यं शाकाह्वये सुतम्
पुष्कराधिपतिञ्चैव सवनं कृतवान् सुतम् ।महावीतो धातुकिश्च पुष्कराधिपतेः सुतौ
द्विधा कृत्वा ततो वर्षं पुष्करे न्यवेशयत् ।हव्यस्य पुत्त्राः सप्तासन्नामतस्तान्निबोध मे
जलदश्च कुमारश्च सुकुमारो मणीवकः ।कुशोत्तरोऽथ मोदाकी सप्तमस्तु महाद्रुमः
तन्नाम ङ्कानि वर्षाणि शाकद्वीपे चकार सः ।तथा द्युतिमतः सप्त पुत्त्रांश्चापि निबोध मे
कुशलो मनोऽनुगश्चोष्णः प्रधानश्चान्धकारकः ।मुनिश्च दुन्दुभिश्चैव सप्तमस्तु तथावरः
तेषां स्वनामधेयानि क्रौञ्चद्बीपे तथाभवन् * ।ज्योतिष्मतः कुशद्वीपे पुत्त्रनामाङ्कितानि वै
तत्रापि सप्त वर्षाणि तेषां नामानि मे शृणु ।उद्गिजं धेनुमच्चैव द्वैरथं लम्बमेव
धृतिमत् प्रभाकरञ्चैव कपिलञ्चापि सप्तमम् ।वपुष्मतः सुताः सप्त शाल्मलेशस्य वाभवन्
श्वेतश्च हरितश्चैव जीमूतो रोहितस्तथा ।वैद्युतो मानसश्चैव महीध्रः णुप्रभस्तथा
तथैव शाल्मले तेषां स्वनामानि तु सप्त वै ।सप्तमेधातिथेः पुत्त्राः प्लक्षद्वीपेश्वरस्य ये
तेषां नामाङ्कितैर्द्वीपैस्तद्वर्षं सप्तभिर्वृतम् ।पूर्व्वं शान्तभयं वर्षं शिशिरन्तु सुखोदयम्
आनन्दञ्च शिवञ्चैव क्षेमकञ्च तथा ध्रुवम् ।प्लक्षद्वीपादियुक्तेषु शाकद्बीपान्तिकेषु
ज्ञेयः पञ्चसु धर्म्मोऽत्र वर्णाश्रमविभागजः * ।यानि किंपुरुषाद्यानि वर्ज्जयित्वा हिमाह्वयम्
सुखमायुश्च रूपञ्च बलं धर्म्मश्च नित्यशः ।पञ्चस्वेतेषु वषषु सर्व्वं साधारणं स्मृतम्
*
आग्नीध्राय पिता पूर्व्वं जम्बुद्वीपं ददौ द्बिज ।तस्य पुत्त्रा बभूवुर्हि प्रजापतिसमा नव
ज्येष्ठो नाभिरिति ख्यातस्तस्य किंपुरुषोऽनुजः ।हरिवर्षस्तृतीयस्तु चतुर्थोऽभूदिलावृतः
रम्यश्च पञ्चमः पुत्त्रो हिरण्यः षष्ठ उच्यते ।कुरुस्तु सप्तमस्तेषां भद्राश्वश्चाष्टमः स्मृतः
नवमः केतुमालश्च तन्नाम्ना वर्षसंस्थितिः * ।यानि किंपुरुषाद्यानि वर्ज्जयित्वा हिमाह्वयम्
तेषां स्वभावतः सिद्धिः सुखप्राया ह्यपत्नतः ।विपर्य्ययो तेष्वस्ति जरामृत्युभयं
धर्म्माधर्म्मौ तेष्वास्तां नोत्तमाधममध्यमाः ।न वै चतुर्युगावस्था नाश्रमाः क्रतवो
*
आग्नीध्रसूनोर्नाभेश्च ऋषभोऽभूत् सुतो द्बिज ।ऋषभाद्भरतो जज्ञे वीरः पुत्त्रशताद्वरः ।सोऽभिषिच्यर्षभः पुत्त्रं महाप्रव्रज्यमास्थितः ।तपस्तेपे महाभागः पुलहाश्रमसंश्रयः
*
हिमाह्वं दक्षिणं वर्षं भरताय ददौ पिता ।तस्माच्च भारतं वर्षं तस्य नाम्ना महात्मनः
भरतस्याप्यभूत् पुत्त्रः सुमतिर्नाम धार्म्मिकः ।तस्मिन् राज्यं समावेश्य भरतोऽपि बनं ययौ
एतेषां पुत्त्रपौत्त्रैश्च सप्तद्वीपा वसुन्धरा ।प्रियव्रतस्य पुत्त्रैस्तु भुक्ता स्वायम्भुवेऽन्तरे
एष स्वायम्भुवः सर्गः कथितस्ते द्बिजोत्तम ।पूर्व्वमन्वन्तरेशस्य किमन्यत् कथयामि ते
”इति मार्कण्डेयपुराणे स्वायम्भुवे मन्वन्तरे भुवन-कोषः
*
अन्यच्च ।सूत उवाच ।“केतुमाले नरोः कालाः सर्व्वे पनसभोजनाः ।स्त्रियश्चोत्पलपत्राश्च जीवन्ति वर्पायुतम्
भद्राश्व पुरुषाः शुक्लाः स्त्रियश्चन्द्रांशुसन्निभाः ।दशवर्षसहस्राणि जीवन्ति वायुभोजनाः
*
रम्यके पुरुषा नार्य्यो रमन्त्यारजतप्रभाः ।दशवर्षसहस्राणि शतानि दशपञ्च
जीवन्ति तत्र सत्त्वस्था न्यग्रोधफलभोजनाः ।हिरण्मये हिरण्याभाः सर्व्वे लकुचाशनाः
एकादशसहस्राणि शतानि दशपञ्च ।जीवन्ति कुरुवर्षे तु श्यामाङ्गाः क्षीरभोजनाः
सर्व्वे मिथुनजाताश्च नित्यं सुखनिषेविणः ।चन्द्रद्वीपे महादेवं यजन्ति सततं शिवम्
तथा किंपुरुषे विप्रा मानवा हेमसन्निभाः ।दशवर्षसहस्राणि जीवन्ति प्लक्षभोजनाः
यजन्ति सततं देवं चतुर्मूर्त्तिं चतुर्मुखम् ।ध्याने मनः समाधाय सदा वा भक्तिसंयुताः
*तथा हरिवर्षेऽपि महारजतसन्निभाः ।दशवर्षसहस्राणि जीवन्तीक्षुरसाशिनः
तत्र नारायणं देवं विश्वयोनिं सनातनम् ।उपासते सदा विष्णुं मानवा विष्णुभाविताः
तत्र चन्द्रप्रभं शुभ्रं शुद्धस्फटिकनिर्म्मलम् ।विमानं वासुदेवस्य पारिजातवनाश्रितम्
चतुर्द्वारमनौपम्यं चतुस्तोरणसंयुतम् ।प्राकारैर्दशभिर्युक्तं सुगन्धञ्च समुद्गमम्
स्फाटिकैर्मण्डपैर्युक्तं देवराजगृहोपमम् ।स्वर्णस्तम्भसहस्रैश्च सर्व्वतः समलङ्कृतम्
हेमसोपानसंयुक्तं नानारत्नोपशोभितम् ।दिव्यसिं हासनोपेतं सर्व्वशोभासमन्वितम्
सरोभिः स्वादुपाणीयैर्नदीभिश्चोपशोभितम् ।नारायणपरैः शुद्धैर्व्वेदाध्ययनतत्परैः
योगिभिश्च समाकीर्णं ध्यायद्भिः पुरुषं हरिम् ।स्तुवद्भिः सततं मन्त्रैर्नमस्यद्भिश्च माधवम्
तत्र देवादिदेवस्य विष्णोरमिततेजसः ।राजानः सर्व्वकालस्तु महिमानं प्रकुर्व्वते
गायन्ति चैव नृत्यन्ति विलासिन्यो मनोरमाः ।स्त्रियो यौवनशालिन्यः सदा मण्डनतत्पराः
इलावृते पद्मवर्णा जम्बूफलरसाशिनः
त्रयोदशसहस्राणि वर्षाणां स्थिरायुषः
भारते तु स्त्रियः पुंसो नानावर्णः प्रकीर्त्तिताः ।नानादेवार्च्चने युक्ता नानाकर्म्माणि कुर्व्वते
परमायुर्मतं तेषां शतं वर्षाणि सुव्रताः ।नवयोजनसाहस्रं वर्षमेतत् प्रकीर्त्तितम्
कर्म्मभूमिरियं विप्रा नराणामाधिकारिणाम् ।महेन्द्रो मलयः सह्यः शुद्धिमानृक्षपर्व्वतः
विन्ध्यश्च पारिपात्रश्च सप्तात्र कुलपर्व्वताः ।इन्द्रद्वीपः कशेरुमांस्ताम्रवर्णो गभस्तिमान्
नागद्वीपस्तथा सौम्यो गन्धर्व्वस्त्वथ वारुणः ।अयन्तु नवमस्तेषां द्बीपश्च सागरावृतः
योजनानां सहस्रन्तु द्वीपोऽयं दक्षिणोत्तरः ।पूर्व्वे किरातास्तस्यान्ते पश्चिमे यवनास्तथा
ब्राह्मणाः क्षत्त्रिया वैश्या मध्ये शूद्रास्तथैव ।इज्यायुधबणिज्याभिर्व्वर्त्तयन्त्यत्र मानवाः
स्रवन्ते पावना नद्यः पर्व्वतेभ्यो विनिःसृताः ।शतद्रुश्चन्द्रभागा सरयूर्यमुना तथा
इरातती वितस्ता विपाशा देविका कुहूः ।गोमती धूतपापा बाहुदा दृशद्वती
कौशिकी लोहिता चैव हिमवत्पादनिःसृताः ।वेदस्मृतिर्व्वेदमती व्रतघ्नी त्रिविदा तथा
पर्णासा वन्दना चैव सदानीरा मनोरमा ।चर्म्मण्वती तथानूपा विदिशा वेदवत्यपि
शिश्रुः शशिन्यपि तथा पारिपात्राश्रयास्तथा ।नर्म्मदा सुरसा शाना दशार्णा महानदी
मन्दाकिनी चित्रकूटा तामसा पिशाचिका ।चित्रोत्पला विपाशा माञ्जना बाहुवाहिनी
हिमवत्पादजा नद्यः सर्व्वपापहरा नृणाम् ।तापी पयोष्णी निर्विन्ध्या शीघ्रोदा महानदी
वेन्वा वैतरणी चैव बलाका कुमुद्वती ।तोया चैव महागौरी दुर्गा चान्तःशिला तथा
विन्ध्यपादप्रसूतास्तु नद्यः पुण्यजलाः शुभाः ।ऋषिकुल्या त्रिसामा मन्दगा मन्दगामिनी
रूपा पानाशिनी चैव ऋषिका वंशकारिणी ।शुक्तिमत्पादसंजाताः सर्व्वपापहरा नृणाम्
आसां नद्युपनद्यश्च शतशो द्विजपुङ्गवाः ।सर्व्वाः पापहराः पुण्याः स्नानदानादिकर्म्मसु
तास्विमे कुरुपञ्चाला मध्यदेशादयो जनाः ।पूर्व्वे देशादिकाश्चैव कामरूपनिवासिनः
औड्राः कलिङ्गमगधा दाक्षिणात्याश्च सर्व्वशः ।तथा परान्ताः सौराष्ट्राः शूद्राभीरास्तथा-र्व्वुदाः
मानका मालवाश्चैव पारिपात्रनिवासिनः ।सौवीराः सैन्धवा हूणाः शाल्लाः कन्यनिवा-सिनः
मद्रा वासास्तथाम्बष्ठाः पारसीकास्तथैव ।आसां पिबन्ति सलिलं वसन्ति सरितां सदा
चत्वारि भारते वर्षे युगानि कवयोऽब्रुवन् ।कृतं त्रेता द्वापरश्च कलिश्चान्यत्र क्वचित्
यानि किंपुरुषाद्यानि वर्षाण्यष्टौ महर्षयः ।न तेषु शोको नायासो नोद्वेगः क्षुद्भयन्न
सुस्थाः प्रजा निरातङ्काः सर्व्वदुःखविवर्ज्जिताः ।रमन्ते विविधैर्भावैः सर्व्वार्श्च स्थिरयौवनाः
”इति कूर्म्मपुराणे ४४ अध्यायः
अपरं वामनपुराणे १३ अध्याये द्रष्टव्यम्
*
प्रभवादिषष्टिवर्षाणि वत्सरशब्दे द्रष्टव्यानि तत्रषष्ठिधा पूज्या देव्यो यथा, --“संवत्सरप्रमाणेन देव्यः कृत्वा पुरो हि ताः ।यष्टव्या विधिना तात सर्व्वकामप्रसिद्धिदाः
महाभयविनाशाय महारिपुवधाय ।महाभ्युदयकामाय महासिद्धिफलाय ।पूजयेत् तद्यजेद्देवीं षष्टिधा परमेश्वरीम्
ऋतुनागकृता पीडा यक्षरक्षोग्रहोद्भवा ।संवत्सरमहादोषजन्मर्क्षमुपमर्द्दना
केतूल्काशनिराहूतो भौमार्कसितभानुजाः ।शमयेद्यजमानस्य देवीहोमरतस्य
मण्डलादिविधानेन महास्नानाभिषेचनैः ।चन्द्रसंपूर्ण पुष्यर्कफलरत्नाभिपूजनैः
मङ्गला मङ्गलं धत्ते विधिना पूजिता मुने !
उत्पातक्षोभनिर्घातविकृतानां शमाय ।कथयामि महाप्राज्ञ शृणुष्वैकमनाधुना
*
मङ्गला विजया भद्रा शिवा शान्तिर्धृतिः क्षमा ।ऋद्धिर्वृद्ध्युन्नतिः सिद्धिस्तुष्टिः पुष्टिः श्रिया उमा
दीप्तिः कान्तिर्यशो लक्ष्मीरीश्वरीति प्रकीर्त्तिता ।विंशताश्चोत्तमा देव्यः सत्त्वभावव्यवस्थिताः
प्रथमं संस्थिता वत्स ! सर्व्वसिद्धिप्रदायिकाः २०ब्राह्मी जयावती शाक्री अजिता चापरा-जिता
जरन्ती मानसी माया दितिः श्वेता विमो-हनी ।शरण्या कौशिकी गौरी विमला ललितालसा
अरुन्धती क्रिया दुर्गा राजसा इति वायुना ।मध्यभागे स्थिता देव्यो युगानामशुभापहा
२०
काली रौद्री कपाली घण्टाकर्णा मयूरिकी ।बहुरूपा सुरूपा त्रिनेत्रा रिपुहाम्बिका
माहेश्वरी कुमारी वैष्णवी सुरपूजिताः ।वैवस्वती तथा घोरा कराली विकटादिभिः
चर्च्चिका चेति धातुस्था देव्यस्त्रैलोक्यविश्रुताः ।पूजितव्या मुनिश्रेष्ठ ! सर्व्वकामप्रसाधिकाः
२०
त्रिदशामुरगन्धर्व्वयक्षरक्षोगणैर्नुताः ।भावकालाश्रयाः कार्य्यद्रव्यरूपफलप्रदाः
प्रत्येकशः समस्ता वा कर्त्तव्या मुनिसत्तम ! ।अथवा युगभेदेन पञ्च पञ्च प्रपूजिताः
”इति देवीपुराणे संवत्सरदेवताविंशतिविधि-नामाध्यायः
(वर्षके, त्रि यथा, भागवते ।३ २१ २० ।“नमाम्यभीक्ष्णं नमनीयपादंसरोजमल्पीयसि कामवर्षम्
”)
वाचस्पत्यम्
Sanskrit
वर्ष
पु०
वृष--भावे घञ् कर्त्तरि अच् वा वृष्टौ जम्बु-द्वीपांशभेदे पुंन० अमरः ।“लङ्कादेशाद्धिमगिरिरुदग्धेमकूटोऽथ तस्मात् तस्माच्चान्योनिषध इति ते सिन्धुपर्यन्तदैर्घ्या एवं सिद्धादुदगपिपुराच्छृङ्गवच्छुक्लनीला वर्षाण्येषां जगुरिह बुधा अन्तरेद्रोणिदेशान् भारतवर्षमिदं ह्युदगस्मात किन्नरवर्षमतोहरिवर्षम् सिद्धपुराच्च तथा कुरु तस्म द्विद्धि हिरण्मयरम्यकवर्षे माल्यवांश्च यमकोटिपत्तनाद्रोमकाच्च किलनन्धमादनः नीलशैलनिषधावधो तावन्तरालमनयोरिलावृतम् माल्यवज्जलधिमध्यवर्ति यत् तत् तुभद्रतुरगं जगुर्बुधाः गन्धशैलजलराशिमध्यगं केतु-मालकमिलाकलाविदः निषधनीलसुगन्धसुमाल्यकैरल-मिलावृतमावृतमावभौ अमरकेलिकुलायसमाकुलं रुचि-रकाञ्चनचित्रमहीतलम्” सि० शि० “अत्र भूगोलस्थार्धमुत्तरंजम्बूद्दीपम् तस्य क्षाराब्धेश्च सन्धिर्निरक्षदेशः तत्रलङ्का रोमकं सिद्धपुरं यमकोटिरिति पुरचतुष्टयं मूप-रिधिचतुर्थाशान्तरे किल कथितम् तेभ्यः पुरेभ्यो यस्यांदिशि मेरुः सोत्तरा अतो लङ्काया उत्तरतो हिमवान्नाम गिरिः पूर्वापरसिन्धुपर्यन्तदैर्घ्योऽस्ति तस्यात्तरेहेभकूटः सोऽपि समुद्रपर्यन्तदैर्घ्यः तथा तदुत्तरेनिषधः तेषामन्तरे द्रोणिदेशा वर्षसंज्ञाः तत्रादौभारतवर्षम् तदुत्तरं किन्नरवर्षम् ततो हरिवर्षमिति ।एवं सिद्धपुरादुत्तरतः शृङ्गवान् नाम गिरिः ततःश्वेतगिरिः ततो नीलगिरिरिति तेऽपि सिन्धु-पर्यन्तदैर्घ्याः तेषामन्तरे वर्षाणि तत्रादौ कुरुवर्षम् ।तदुत्तरे हिरण्मयम् ततो रम्यकमिति अथ यम-कोटेरुत्तरतौ माल्यबान् नाम गिरिः तु निषधनी-लपर्यन्तदैर्घ्यः तस्य जलधेश्च मध्ये भद्राश्वं वर्षम ।एवं रोमकादुत्तरतो गन्धमादनः तस्य जलधेश्च मध्येकेतुमालवर्षम् एवं निषधनीलमाल्यवद्गन्धमादनैरावृत-मिलावृतं नाम नवमं वर्षम् सा स्वर्गभूमिः अतस्तत्रदेवक्रोडागृहाणि” द्वादशमासात्मके काले जम्बुद्वीपेच
पु०
मेदि० कर्त्तरि अच् मेष्ठे
पु०
हेमच० प्रभ-वादिषु षष्टिवतसरेषु
पु०
धातुवृत्तिः
Sanskrit
वर्षँ वर्ष (अर्थः) स्नेहने
दन्त्योष्ठ्यादिः (वर्षते ववर्षे वर्षिता विवर्षिषते वावर्ष्यते वावर्ष्टि ) लङि तिप्सिपोः ( अवावर्ट् ) "रात्सस्य''इतिनियमन्न संयोगान्तलोपः वृषु सेचन इत्यग्रे परस्मैपदी शक्त्यर्थश्चुरादौ 605
कृदन्तरूपमाला
Sanskrit
1 {@“वर्ष स्नेहने”@} 2 ‘… स्नेहे तु वर्षते।।’ 3 इति देवः।
‘पर्ष--’ इति क्षीरस्वामी।
चन्द्रकाशकृत्स्नकातन्त्रहेरम्बवोपदेवादयः पठन्ति।
शाकटायनदेवमैत्रेयसायणभट्टोजिदीक्षितादयः ‘वर्ष स्नेहने’ इत्यभ्युपगच्छन्ति।
स्नेहनं = स्निग्धीभावः।
‘पर्ष वर्ष’ इति पृथक्त्वेन मैत्रेयः पठति।
वर्षकः-र्षिका, वर्षकः-र्षिका, विवर्षिषकः-षिका, वावर्षकः-र्षिका
वर्षिता-त्री, वर्षयिता-त्री, विवर्षिषिता-त्री, वावर्षिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि भौवादिककर्बतिवत् 4 ज्ञेयानि।
अवावर्ट्- 5 अवावर्ड्-वर्षौ-वर्षः, 6 प्रियवर्षी, धनवर्षी, निष्ठायाम्-वर्षितम्-तः-तवान्, इमानि रूपाणि विशेषेण भवन्ति।
प्रासङ्गिक्यः
01
=>
(१५६६)
02
=>
(१-भ्वादिः-६१३। अक। सेट्। आत्म।)
03
=>
(श्लो। १७६)
04
=>
(१७३)
05
=>
[[१। क्विपि, ‘रात् सस्य’ (८-२-२४) इति नियमात् संयोगान्तलोपः।]]
06
=>
[[२। ताच्छीलिके णिनिप्रत्यये रूपमेवम्।]]
Capeller
German
वर्ष॑ regnend (—°)
n.
m.
Regen (auch
übertr.), Pl. Regenzeit (beides auch
f.
आ॑), Jahr
Weltteil (7—9 angen. ).
Grassman
German
varṣá, n., Regen [von vṛṣ]
vgl. abhrá-varṣa.
-ám {412, 7}
{437, 10}.
Burnouf
French
वर्ष वर्ष
m.
n.
(वृष्) pluie
nuage pluvieux
au
pl.
m.
ou
f.
la saison des pluies
par ext. année.
Les varṣas ou
divisions du continent [कुरु, किन्नर, केतुमाला, भरत,
भद्राश्व, रोमानक, हरि, हिरन्मय, इलावृत।
L'Inde ou
Jambudvīpa.
Le varṣa ou varṣavasana, sorte de retraite ou de
carême buddhique, durant de la pleine lune de juillet à celle de
novembre, et suivie d'une réunion générale des भिक्षुस्।
Gr.
ἕρση.
वर्षकरी
f.
(कृ) criquet, grillon.
वर्षकोष
m.
mois.
Astrologue.
वर्षज a. (जन्) pendant la saison des pluies.
वर्षण
n.
(sfx. अन) chute de la pluie, pluie qui tombe,
ondée.
वर्षणि
f.
(sfx. अनि) habitation, station
occupation,
action.
वर्षधर et वर्षधर्ष
m.
eunuque, gardien de harem.
वर्षपर्वत
m.
chaîne de montagnes séparant deux varṣas
[les 6 principales sont l'हिमवत्, le हेमकूट, le
निषध, le नील, le श्वेल, le शृङ्गि ou
शृङ्गवत्
le Meru occupe le centre].
वर्षपाकिन्
m.
(पच् mûrir) spondias mangifera, bot.
वर्षप्रिय
m.
coucou चातक।
वर्षयामि
pqp. अववर्षम् et अवीवृषम् (c. de
वृष्) faire pleuvoir.
वर्षवर cf. वर्षधर।
वर्षाङ्ग
m.
(अङ्ग) mois.
वर्षाभू
m.
(आ
भू) grenouille. -- F. [वी]
grenouille femelle, petite grenouille
iule, esp. de myriapode.
वर्षामद
m.
(आ
मद्) paon.
वर्षाम्बु
n.
(अम्बु) eau de pluie, pluie.
वर्षारात्र
m.
(रात्रि) nuit pluvieuse.
वर्षार्चिस्
m.
(अर्चिस्) la planète Mars.
वर्षावसान
m.
(अवसान) la fin du varṣa, l'automne.
वर्षिक a. (sfx. इक) pluvieux
de la saison des pluies.
-- S.
n.
bois d'aloés.
वर्षिन् a. (c. de वृष्) qui fait pleuvoir.
वर्षुक a. (sfx. उक) pluvieux.
वर्षेज a. (जन्) par la pluie ou pendant la saison
des pluies.
वर्षोपल
m.
(उपला) grêle.
Stchoupak
French
वर्ष-
m.
(nt.) pluie (fig. aussi)
année (-एण au cours d'une
année)
partie du continent comprise entre deux chaînes de montagnes (ord.
au nombre de 9 ou 7)
m.
n.
d'un grammairien, de divers Brâhmanes
a. ifc. qui
tombe en pluie, qui fait pleuvoir
qui a tant d'années, qui a l'âge de
-क- a. ifc. âgé de (tant d') années
-आ-
f.
pl.
saison des pluies,
pluie, mousson.
°केतु-
m.
fils de Ketumant.
°गण-
m.
pl.
longue série d'années.
°गिरि-
m.
montagne qui forme la limite d'un Varṣa.
°घ्न- ag. qui écarte la pluie, protège contre la pluie.
°त्र- nt. parapluie.
°द्वय- nt. 2 ans.
°धर-
m.
roi d'un Varṣa
eunuque.
°धारा-धर- a. (nuage) lourd de pluie.
°प- °पति-
m.
roi d'un Varṣa.
°पर्वत-
m.
= °गिरि-।
°पात-
m.
pl.
averse.
°पुरुष-
m.
habitant d'un Varṣa.
°पूग-
m.
nt. sg. ou
pl.
abondance de pluie
série d'années.
°भुज्-
m.
= °प-।
°भोग्य- a. v. qui est à encourir pour une durée d'un an.
°मर्यादा-गिरि-
m.
= {%°giri-
°lambhaka- %} id. (?).
°रात्र- -ई- v. वर्षा°।
°वर-
m.
eunuque.
°वर्धन- a. qui augmente le nombre d'années.
°शत- nt. 100 ans.
-इन्- a. de 100 ans.
°षट्क- nt. 6 ans.
°सहस्र- nt. 1000 ans.
a. millénaire, qui vit 1000 ans
-क- nt.
et a. id.
-आयते dén. paraître un millénaire
-इक- a. qui dure
1000 ans.
-इन्- -ईय- qui atteint 1000 ans, âgé de 1000 ans.
वर्षाचार्य- वर्षोपाध्याय-
m.
maître du nom de Varṣa.
वर्षायुत- nt. 10.000 ans.
वर्षोपवर्ष-
m.
du. Varṣa et Upavarṣa.
वर्षौघ-
m.
pluie torrentielle.
वर्षा-काल-
m.
saison des pluies
-इक- a. relatif à cette
saison.
°चर- ag. qui erre (sans abri) pendant la saison des pluies.
°रात्र-
m.
-ई-
f.
= {%°kāla-
°samaya- %}
m.
id.