वशा (vazA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishवशा [vaśā], [वश्-अच्]
A woman.
A wife.
A daughter.
A husband's sister.
A cow.
A barren woman
वशा$पुत्रासु चैवं स्याद्रक्षणं निष्कुलासु च 8.28.
A barren cow.
A female elephant
स्त्रीरत्नेषु ममोर्वशी प्रियतमा यूथे तवेयं वशा 4.25.
A harlot
D. B.Comp. -पायिन् a dog
D. B. -लोभः A method of catching elephants by seducing them with females
Mātaṅga 1.7.
Apte 1890
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
EnglishApte Hindi
Hindiवशा
- वश् + अच् + टाप्
"स्त्री, अबला"
वशा
- -
पत्नी
वशा
- -
पुत्री
वशा
- -
ननद
वशा
- -
गाय
वशा
- -
बाँझ स्त्री
वशा
- -
बंध्या गाय
वशा
- -
हथिनी
L R Vaidya
EnglishLanman
Englishअभिधानचिन्तामणिः
Sanskritकुल्यः कुलीनोऽभिजातः कौलेयकमहाकुलौ ॥ ५०२ ॥
जात्यो गोत्रं तु संतानोऽन्ववायोऽभिजनः कुलम् ।
अन्वयो जननं वंशः स्त्री नारी वनिता वधूः ॥ ५०३ ॥
वशा सीमन्तिनी वामा वर्णिनी महिलाबला ।
योषा योषिद्विशेषास्तु कान्ता भीरुर्नितम्बिनी ॥ ५०४ ॥
प्रमदा सुन्दरी रामा रमणी ललनाङ्गना ।
कुल्य (पुं), कुलीन (पुं), अभिजात (पुं), कौलेयक (पुं), महाकुल (पुं), जात्य (पुं), गोत्र (क्ली), सन्तान (पुं), अन्ववाय (पुं), अभिजन (पुं), कुल (क्ली), अन्वय (पुं), जनन (क्ली), वंश (पुं), स्त्री (स्त्री), नारी (स्त्री), वनिता (स्त्री), वधू (स्त्री), वशा (स्त्री), सीमन्तिनी (स्त्री), वामा (स्त्री), वर्णिनी (स्त्री), महिला (स्त्री), अबला (स्त्री), योषा (स्त्री), योषित् (स्त्री), स्त्रीविशेष (पुं), कान्ता (स्त्री), भीरु (स्त्री), नितम्बिनी (स्त्री), प्रमदा (स्त्री), सुन्दरी (स्त्री), रामा (स्त्री), रमणी (स्त्री), ललना (स्त्री), अङ्गना (स्त्री)
हस्ती मतङ्गजगजद्विपकर्यनेकपा मातङ्गवारणमहामृगसामयोनयः ।
स्तम्बेरमद्विरदसिन्धुरनागदन्तिनो दन्तावलः करटिकुञ्जरकुम्भिपीलवः ॥ १२१७ ॥
इभः करेणुर्गर्जोऽस्य स्त्री धेनुका वशापि च ।
हस्तिन् (पुं), मतङ्गज (पुं), गज (पुं), द्विप (पुं), करिन् (पुं), अनेकपा (पुं), मातङ्ग (पुं), वारण (पुं), महामृग (पुं), सामयोनि (पुं), स्तमेरम (पुं), द्विरद (पुं), सिन्धुर (पुं), नाग (पुं), दन्तिन् (पुं), दन्तावल (पुं), करटिन् (पुं), कुञ्जर (पुंक्ली), कुम्भिन् (पुं), पीलु (पुं), इभ (पुं), करेणु (पुंस्त्री), गर्ज (पुं), धेनुका (स्त्री), वशा (स्त्री)
पष्ठौही गर्भिणी वन्ध्या वशा वेहद्वृषोपगा ॥ १२६६ ॥
पष्ठौही (स्त्री), गर्भिणी (स्त्री), वन्ध्या (स्त्री), वशा (स्त्री), वेहत् (स्त्री), वृषोपगा (स्त्री)
अभिधानरत्नमाला
Sanskritहस्तिनी
हस्तिनी, वशा
व्यालो दुष्टगजः प्रोक्तो हस्तिनी तु वशा स्मृता ।
verse 2.1.1.225
page 0028
वशा
वशा, वन्ध्या
वेहद्वृषभोपगता प्रष्ठौही गर्भिणी वशा बन्ध्या ।
verse 2.1.1.269
page 0032
रामा
रामा, वामा, वामनेत्रा, पुरन्ध्री, नारी, भीरु, भामिनी, कामिनी, योषा, योषित्, वासिता, वर्णिनी, स्त्री, सीमन्तिनी, अङ्गना, सुन्दरी, अबला, महिला, ललना, प्रमदा, रमणी, नितम्बिनी, वनिता, दयिता, प्रतीपदर्शिनी, कान्ता, वधू, वशा, युवति
रामा वामा वामनेत्रा पुरन्ध्री,
नारी भीरुर्भामिनी कामिनी च ।
योषा योषिद्वासिता वर्णिनी स्त्री,
स्यात्सीमन्तिन्यङ्गना सुन्दरी च ॥ ४८१ ॥
अबला महिला ललना प्रमदा रमणी नितम्बिनी वनिता ।
दयिता प्रतीपदर्शिन्युक्ता कान्ता वधूर्वशा युवतिः ॥ ४८२ ॥
verse 2.1.1.481
page 0055
वैजयन्तीकोषः
SanskritWord: वशा
Root: वशा
Gender: स्त्री
Number: all
अर्थः ⇒ वन्ध्या_गौः
Meaning(s):
⇒ Barren cow
Shloka(s):
3|4|47|1 ► पष्ठौह्यन्या वशा वन्ध्या वेहद्गर्भोपघातिनी। (भूमिकाण्डः/पशुसङ्ग्रहाध्यायः)
Synonym(s):
➠ 3|4|47|1 ⇢ वशा (वशा) (स्त्री) ⇒ Barren cow ⇒ वन्ध्या_गौः
➠ 3|4|47|1 ⇢ वन्ध्या (वन्ध्या) (स्त्री) ⇒ Barren cow ⇒ वन्ध्या_गौः
Related word(s):
परा_अपरासंबन्धः ➡ गौः
Tamil
Tamilவசா’ : ஸ்த்ரீ, மனைவி, கணவனின் சஹோதரி, பசு,
பெண் யானை, மலடி.
Vedic Reference
EnglishVaśā denotes ‘cow’ in the Rigveda^1 and later.^2 According
to the commentators, the word means a ‘barren cow, ’ but this
is not a necessary sense except in a few passages.^3
1) ii. 7, 5
vi. 63, 9
x. 91, 14, etc.
2) Av. iv. 24, 4
x. 10, 2
xii. 4, 1,
etc.
Taittirīya Saṃhitā, ii. 1, 4, 4. 5
iii. 4, 2, 2
Kāṭhaka Saṃhitā, xiii. 4,
etc.
3) Av. vii. 113, 2, where the Parivṛktā,
‘rejected wife, ’ is compared with a
Vaśā. In xii. 4 (where vaśā alternates
with go) there is no indication that Vaśā
means a barren cow, except perhaps
in verse 16, on which cf. Bloomfield.
Hymns of the Atharvaveda, 656, 658. The
Brahmins there claim as their own a
barren cow. A sūta-vaśā — i.e., a cow
barren after once calving — is mentioned
in the Taittirīya Saṃhitā, ii. 1, 5, 4.
etc. In the Taittirīya Saṃhitā, ii. 1,
2, 2, and the Taittirīya Brāhmaṇa, i. 2.
5, 2, used with Avi, Sūtā denotes a
‘mother sheep, ’ ‘ewe.’
शब्दकल्पद्रुमः
Sanskritवशा, (वश स्पृहि + अच् । टाप् । “वशि-रण्योरुपसंख्यानम् ।” इति अप् वा ।) बन्ध्या ।(अस्या धनं राज्ञा रक्षितव्यम् । यथा, मनुः ।८ । २८ ।“वशाऽपुत्त्रासु चैवम् स्याद्रक्षणं निष्कुलासु च ।पतिव्रतासु च स्त्रीषु विधवास्वातुरासु च ॥
”)सुता । योषा । स्त्रीगवी । करिणी । इति मेदिनी ।शे, १३ ॥
(यथा, कथासरित्सागरे । ६ । ११० ।“असिच्यत स ताभिश्च वशाभिरिव वारणः ॥
”)बन्ध्या गवी । इत्यमरः ॥
(यथा, ऋग्वेदे । २ । ७ । ५ ।“त्वं नो असि भारताग्ने वशाभिरुक्षभिः ॥
”“वशाभिर्व्वन्ध्याभिर्गोभिः ।” इति तद्भाष्ये सायणः ॥
वशीभूता । यथा, गारुडे । १८३ अध्याये ।“सप्तभिर्मन्त्रितं कृत्वा करवीरस्य पुष्पकम् ।स्त्रीणामग्रे भ्रामयेच्च क्षणाद्बै सा वशा भवेत् ॥
”)
वाचस्पत्यम्
Sanskritकृदन्तरूपमाला
Sanskrit1 {@“वश कान्तौ”@} 2 ग्रह्यादिः।
कान्तिः = इच्छा इति क्षीरस्वामी।
वाशकः-शिका, वाशकः-शिका, विवशिषकः-षिका, 3 वावशकः-शिका
वशिता-त्री, वाशयिता-त्री, विवशिषिता-त्री
वावशिता-त्री
4 उशन्-न्ती, वाशयन्-न्ती, विवशिषन्-न्ती
-- वशिष्यन्-न्ती-ती, वाशयिष्यन्-न्ती-ती, विवशिषिष्यन्-न्ती-ती
-- -- वाशयमानः, वाशयिष्यमाणः, -- वावश्यमानः, वावशिष्यमाणः
उट्-उशौ-उशः
-- -- उशितम्-तः-तवान्, वाशितम्-तः, विवशिषितः, वावशितः-तवान्
वशः, 5 वशा, 6 गोवशा, वशी, वाशः, 7 वाशनः, 8 विवशिषुः, वावशः
वशितव्यम्, वाशयितव्यम्, विवशिषितव्यम्, वावशितव्यम्
वशनीयम्, वाशनीयम्, विवशिषणीयम्, वावशनीयम्
वश्यम्, वाश्यम्, विवशिष्यम्, वावश्यम्
ईषद्वशः-दुर्वशः-सुवशः
-- -- उश्यमानः, वाश्यमानः, विवशिष्यमाणः, वावश्यमानः
9 वशः, वाशः, विवशिषः, वावशः
वशितुम्, वाशयितुम्, विवशिषितुम्, वावशितुम्
10 उष्टिः, वाशना, विवशिषा, वावशा
वशनम्, वाशनम्, विवशिषणम्, वावशनम्
11 वशित्वा, वाशयित्वा, विवशिषित्वा, वावशित्वा
प्रोश्य, प्रवाश्य, प्रविवशिष्य, प्रवावश्य
वाशम् २ वशित्वा २ वाशम् २ वाशयित्वा २ विवशिषम् २ विवशिषित्वा २ वावशम् २
वावशित्वा २
12 उशिक्, 13 ईरन्प्रत्यये, कित्त्वात् संप्रसारणे च रूपमेवम्।
उश्यते तदिति उशीरम् = गन्धद्रव्यम्।
उशीनरम् इति तु देशविशेषवाचकं शब्दान्तरम्।]] उशीरम्, 14 उशनाः।
01 (१५७४)
02 (२-अदादिः-१०८०। सक। सेट्। पर।)
03 [[१। ‘न वशः’ (६-१-२०) इति यङि परतः वशेः संप्रसारणं न भवति।]]
04 [[२। शतरि, ‘ग्रहिज्यावयिव्यधिवष्टिविचति--’ (६-१-१६) इति किति ङिति च प्रत्यये परतः संप्रसारणं भवति। तेनैवं रूपम्। एवं क्विप्-निष्ठा-क्तिनादिषु च ज्ञेयम्।]]
05 [[३। पचाद्यचि, तदन्तात् टापि च रूपमेवम्। वशा = मांसम्।]]
06 [[४। अत्र ‘पोटायुवतिस्तोककतिपयगृष्टिधेनुवशा--’ (२-१-६५) इत्यादिना तत्पुरुष- समासः। गोवशा = बन्ध्या गौरित्यर्थः।]]
07 [[५। ण्यन्तात्, ‘नन्दिवाशि--’ (वा। ३-१-१३४) इत्यादिना संज्ञायां ल्युप्रत्यये रूपमेवम्।]]
08 [[आ। ‘भृङ्गालीकोकिलक्रुङ्भिर्वाशनैः पश्य लक्ष्मण।’ भ। का। ६-७४।]]
09 [[६। ‘वशिरण्योरुपसंख्यानम्’ (वा। ३-३-५८) इति भावे घञपवादोऽप्प्रत्ययः।]]
10 [पृष्ठम्१२११+ २६]
11 [[१। क्त्वाप्रत्यये, ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधात् न संप्रसारणम्।]]
12 [[२। ‘वशेः कित्’ (द। उ। ४-९) इति धातोरिजिप्रत्यये कित्त्वात् संप्रसारणम्। वष्टि उश्यतेऽसौ श्रेयोऽर्थिभिरिति उशिक् = अग्न्यादिः।]]
13 [[३। औणादिके [द। उ। ८-७३]
14 [[४। ‘वशेः कनसिः’ (द। उ। ९-९९) इति कनसिप्रत्यये, कित्त्वात् ‘ग्रहिज्या--’ (६-१-१६) इत्यादिना सम्प्रसारणे रूपमेवम्। उशनाः = शुक्रः।]]
Grassman
GermanNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
