| YouTube Channel

वस्त्रम् (vastram)

 
Apte
English
वस्त्रम् [vastram], [वस्-ष्ट्रन्
Uṇ.*
4.172]
A garment, cloth, clothes, raiment
स्नातस्यानन्तरं सम्यग् वस्त्रेण तनुमार्जनम् कान्ति- प्रदं शरीरस्य कण्डूयादोषनाशनम् कौषेयं चित्रवस्त्रं रक्तवस्त्रं तथैव वातश्लेष्महरं तत्तु शीतकाले विधारयेत् मेध्यं सुशीतं पित्तघ्नं काषायं वस्त्रमुच्यते तद्धारयेदुष्णकाले तच्चापि लघु शस्यते शुक्लं तु शुभदं वस्त्रं शीतातपनिवारणम् चोष्णं वा शीतं तत्तु वर्षासु धारयेत् Bhāva. ,
P.
Dress, apparel.
A leaf of the cinnamon tree.
Comp.
-अगारः, -रम्, -गृहम् a tent. -अञ्चलः, अन्तः the hem of a garment.
आगारम् a clothier's shop.
a tent. -आधारकः a layer of cloth (placed underneath)
Suśr. -उत्कर्षणम् the act of taking off clothes.
कुट्टिमम् a tent.
an umbrella. -ग्रन्थिः the knot of the lower garment (which fastens it near the navel)
cf.
नीवि. -घर्घरी a cloth for straining, sieve.-धारणी a thing to hang clothes upon. -धाविन्
a.
washing clothes. -निर्णेजकः a washerman. -परिधानम् putting on garments, dressing. -पुत्रिका a doll, puppet.-पूत
a.
filtered through a cloth
वस्त्रपूतं पिवेज्जलम्
Ms.*
6. 46. -पेशी a fringe. -भेदकः, -भेदिन्
m.
a tailor. -योनिः the material of cloth (as cotton). -रजकम्, -रञ्जनम् safflower. -विलासः foppery in dress. -वेशः, -वेश्मन् a tent. -वेष्टित
a.
well-clad.
Apte Hindi
Hindi
वस्त्रम्
नपुं*
- वस् + ष्ट्रन्
"परिधान, कपड़ा, कपड़े, पहनावा"
वस्त्रम्
नपुं*
- -
"वेशभूषा, पोशाक"
Wordnet
Sanskrit
Synonyms:
पटम्, वस्त्रम्, अंशुः
noun
ऊर्णकर्पासादिभिः विनिर्मितं वस्तु।
"तेन उत्तरीयार्थं मीटरद्वयपरिमितं पटं क्रीतम्।"
Synonyms:
वेशः, वेषः, वस्त्रम्, वासः, वसनम्, परिधानम्, भरणम्, आभरणम्, परिच्छदः, अम्बरः, भूषणम्, विभूषणम्, प्रसाधनम्, आच्छादनम्
noun
यद् अङ्गम् आच्छादयति।
"अद्य विद्यालये सर्वे पारम्पारिकं वेशं परिदधति।"
Tamil
Tamil
வஸ்த்ரம் : வேஷ்டி, இடையில் அணிந்த உடை.
अमरकोशः
Sanskrit
Word: वस्त्रम्
Root: वस्त्र
Gender: नपुं
Number: all
Meaning(s):
robe
cloth
dress
cover
garment
raiment
clothes
clothing
article of clothing
leaf of the cinnamon tree
Shloka(s):
2|6|115|2 वस्त्रमाच्छादनं वासश्चैलं वसनमंशुकम्॥ (मनुष्यवर्गः)
3|3|130|2 बाष्पमूष्माश्रु कशिपु त्वन्नमाच्छादनं द्वयम्॥ (नानार्थवर्गः)
3|3|180|2 स्याज्जटांशुकयोर्नेत्रं क्षेत्रं पत्नीशरीरयोः॥ (नानार्थवर्गः)
3|3|182|1 अजिरं विषये कायेऽप्यम्बरं व्योम्नि वाससि। (नानार्थवर्गः)
Synonym(s):
2|6|115|2 वस्त्रम् (वस्त्र) (नपुं) robe, cloth, dress, cover, garment, raiment, clothes, clothing, article of clothing, leaf of the cinnamon tree
2|6|115|2 आच्छादनम् (आच्छादन) (नपुं) cloak, cloth, cover, hiding, mantle, clothes, covering, clothing, concealing, cover for a bed, wooden frame of a roof
2|6|115|2 वासम् (वास) (नपुं)
2|6|115|2 चेलम् (चेल) (नपुं) clothes, garment, bad representative of, mere outward appearance of
2|6|115|2 वसनम् (वसन) (नपुं) robe, cloth, dress, siege, attire, garment, apparel, abiding, clothes, sojourn, vestment, dwelling, investment, residence in, leaf of the cinnamon tree
2|6|115|2 अंशुकम् (अंशुक) (नपुं) tie, muslin, garment, upper garment, fine or white cloth
3|3|130|2 कशिपुः (कशिपु) (पुं) food, cushion, clothing, food and clothing [du.]
3|3|130|2 कशिपु (कशिपु) (नपुं) food, cushion, clothing, food and clothing [du.]
3|3|180|2 नेत्रम् (नेत्र) (नपुं) eye, veil, river, guiding, leading, carriage, pipe-tube, numeral 2, conducting, kind of cloth, root of a tree, injection pipe, rope for churning stick, cord for churning stick, string by which a churning-stick is whirled round
3|3|182|1 अम्बरम् (अम्बर) (नपुं) lip, sky, ether, cipher, cotton, compass, garment, saffron, apparel, clothes, perfume, atmosphere, neighbourhood, circumference
Related word(s):
उपाधि वस्त्रम्
परा_अपरासंबन्धः स्थूलपटः
उपजीव्य_उपजीवक_भावः रजकः
अवयव_अवयवीसंबन्धः वस्त्रयोनिः