| YouTube Channel

वाशा (vAzA)

 
शब्दसागरः
English
वाशा
f.
(-शा) A plant, (Justicia ganderussa:) see वास and वासक
also
with कन् added वाशिका “वाकस गाछ ।”
Yates
English
वाशा (शा) 1.
f.
Justicia ganderussa.
Wilson
English
वाशा
f.
(-शा) A plant, (Justicia ganderussa:) see वास, and
वासक
also with कन् added वाशिका.
Monier Williams Cologne
English
वाशा
f.
a species of plant,
Kauś.
Schmidt Nachtrage zum Sanskrit Worterbuch
German
वाशा f. eine best. Pflanze, Kauś. 8, 16.
Wordnet
Sanskrit
Synonyms:
वासकः, वैद्यमाता, सिंही, वाशिका, वृषः, अटरूषः, सिंहास्यः, वासिका, वाजिदन्तकः, वाशा, वृशः, अटरुषः, वाशकः, वासा, वासः, वाजी, वैद्यसिंही, मातृसिंहौ, वासका, सिंहपर्णी, सिंहिका, भिषङ्माता, वसादनी, सिंहमुखी, कण्ठीरवी, शितकर्णी, वाजिदन्ती, नासा, पञ्चमुखी, सिंहपत्री, मृगेन्द्राणी
noun
औषधीयक्षुपः यः चतुष्पादम् आरभ्य अष्टपादपर्यन्तं विस्तृतः भवति एवं श्वेतपुष्पाणि भवन्ति।
"वासकस्य फलं पादोनचतुरङ्कुलं उन्नतं रोमावृतं भवति एवं प्रत्येकस्मिन् फले बीजचतुष्टयं भवति।"
अमरकोशः
Sanskrit
Word: वाशा
Root: वाशा
Gender: undefined
Number: undefined
Meaning(s):
mother of a physician
willow-leaved justicia shrub [Gendarussa Vulgaris - Bot.]
Shloka(s):
2|4|103|1 शुक्ला हैमवती वैद्यमातृसिंह्यौ तु वाशिका। (वनौषधिवर्गः)
2|4|103|2 वृषोऽटरूषः सिंहास्यो वासको वाजिदन्तकः॥ (वनौषधिवर्गः)
Synonym(s):
2|4|103|1 वैद्यमातृ (वैद्यमातृ) (स्त्री) mother of a physician, willow-leaved justicia shrub [Gendarussa Vulgaris - Bot.]
2|4|103|1 सिंही (सिंही) (स्त्री)
2|4|103|1 वाशिका (वाशिका) (स्त्री)
2|4|103|2 वृषः (वृष) (पुं) man, bull, male, water, enemy, virtue, husband, moral merit, semen virile, mouse or rat, male of any animal, strong or potent man, just or virtuous act, zodiacal sign Taurus, particular form of a temple, boar [male of various animals], piece of ground suitable for the foundation of a house, Justice or Virtue personified as a bull or as ziva's bull, chief of a class or anything the most excellent or preeminent or best of its kind
2|4|103|2 अटरूषः (अटरूष) (पुं)
2|4|103|2 सिंहास्यः (सिंहास्य) (पुं) lion-faced, kind of fish, particular position of the hands
2|4|103|2 वासकः (वासक) (पुं) scent, abode, clothes, perfuming, populating, habitation, fumigating, species of dhruvaka, causing to dwell or inhabit
2|4|103|2 वाजिदन्तकः (वाजिदन्तक) (पुं) Malabar nut plant [ Justicia adhatoda - Bot. ]
Related word(s):
जातिः ओषधिः
शब्दकल्पद्रुमः
Sanskrit
वाशा,
स्त्री,
(वाश्यते इति वाश शब्दे + “गुरोश्चहलः ।” १०३ इति अः स्त्रियांटाप् ।) वासकः इति शब्दरत्नावली
वाचस्पत्यम्
Sanskrit
वाशा स्त्री वां कासनतिं श्यति शो--क वासके शब्दर०स्वार्थे ह्रस्वे अत इत्तत्त्वम् वाशिका तत्रार्थे शब्दच०
Burnouf
French
वाशा वाशा
f.
justicia, bot.