संहनन (saMhanana)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishCapeller Eng
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishसंहनन - saMhanana - - mail-coat
जाल - jAla - - mail-coat
अङ्गरक्षणी - aGgarakSaNI - - coat of mail
संनाह - saMnAha - - coat of mail
लोहजाल - lohajAla - - coat of mail
उरस्त्र - urastra - - coat of mail
वरूथ - varUtha - - coat of mail
अङ्गरक्षिणी - aGgarakSiNI - - coat of mail
उरस्त्राण - urastrANa - - coat of mail
मर्मत्र - marmatra - - coat of mail
आयसी - AyasI - - coat of mail
कवच - kavaca - - coat of mail
वर्मन् - varman - - coat of mail
उत्कञ्चुक - utkaJcuka - - having no coat of mail
अकवच - akavaca - - having no coat of mail
विसंनाह - visaMnAha - - without a coat of mail
परिवर्मन् - parivarman - - wearing a coat of mail
निवात - nivAta - - impenetrable coat of mail
गोदन्त - godanta - - armed with a coat of mail
मर्मावरणभेदिन् - marmAvaraNabhedin - - penetrating a coat of mail
कवचपाश - kavacapAza - - fastening of a coat of mail
वर्मयति { वर्मय } - varmayati { varmaya } - verb - provide with a coat of mail
वर्मवत् - varmavat - - having armour or a coat of mail
अधिकाङ्ग - adhikAGga - - belt worn over the coat of mail
कवचहर - kavacahara - - wearing a coat of mail or jacket
संवर्मयति { संवर्मय } - saMvarmayati { saMvarmaya } - verb - provide anyone with a coat of mail
रोमाञ्चकञ्चुक - romAJcakaJcuka - - coat of mail consisting of the down of the body erect through delight
वार्मण - vArmaNa - - collection of coats of mail
संहनन - saMhanana - - compact
संहनन - saMhanana - - killing
संहनन - saMhanana - - firm
संहनन - saMhanana - - destroying
संहनन - saMhanana - - making compact or solid
संहनन - saMhanana - - solid
संहनन - saMhanana - - striking together
संहनन - saMhanana - - a destroyer
संहनन - saMhanana - - firmness
संहनन - saMhanana - - rubbing the limbs
संहनन - saMhanana - - strength
संहनन - saMhanana - - robustness
संहनन - saMhanana - - body
संहनन - saMhanana - - junction
संहनन - saMhanana - - steadfastness
संहनन - saMhanana - - muscularity
संहनन - saMhanana - - agreement
संहनन - saMhanana - - harmony
संहनन - saMhanana - - solidity
संहनन - saMhanana - - connection
संहनन - saMhanana - - act of striking together
संहनन - saMhanana - - hardening
संहनन - saMhanana - - compactness
संहनन - saMhanana - - mail-coat
संहनन saMhanana muscularity
संहननोपेत saMhananopeta endowed with strength or muscularity
Apte
Englishसंहननम् [saṃhananam], 1 Compactness, firmness
तत्कार्मुकं संहननोप- पन्नम् * 1.187.18
5.2.21.
The body, person
न चाद्भुतमहावीर्यो वज्रसंहननो युवा * 1.68.11
अमृता- ध्मातजीमूतस्निग्धसंहननस्य ते 6.21
2.46
घनसंहननो युवा Śiva B.22.48.
Strength
see संहति also.
Rubbing the limbs.
Killing.
Agreement.
Connection.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishBenfey
EnglishApte Hindi
Hindiसंहननम्
- सम् + हन् + ल्युट्
"सघनता, दृढ़ता"
संहननम्
- सम् + हन् + ल्युट्
"देह, व्यक्ति"
संहननम्
- सम् + हन् + ल्युट्
सामर्थ्य
अभिधानचिन्तामणिः
Sanskritइन्द्रियायतनमङ्गविग्रहौ क्षेत्रगात्रतनुभूघनास्तनूः ।
मूर्तिमत्करणकायमूर्तयो वेरसंहननदेहसंचराः ॥ ५६३ ॥
घनो बन्धः पुरं पिण्डो वपुः पुद्गलवर्ष्मणी ।
कलेवरं शरीरेऽस्मिन्नजीवे कुणपं शवः ॥ ५६४ ॥
मृतकं रुण्डकबन्धौ त्वपशीर्षे क्रियायुजि ।
इन्द्रियायतन (क्ली), अङ्ग (क्ली), विग्रह (पुं), क्षेत्र (क्ली), गात्र (क्ली), तनु (स्त्री), भूघन (पुं), तनू (स्त्री), मूर्तिमत् (पुं), करण (क्ली), काय (पुं), मूर्ति (स्त्री), वेर (पुंक्ली), संहनन (क्ली), देह (पुंक्ली), सञ्चर (पुं), घन (पुं), बन्ध (पुं), पुर (क्ली), पिण्ड (पुंक्ली), वपुस् (क्ली), पुद्गल (पुं), वर्ष्मन् (क्ली), कलेवर (क्ली), शरीर (पुंक्ली), कुणप (क्ली), शव (पुं), मृतक (क्ली), रुण्ड (पुं), कबन्ध (पुंक्ली)
अभिधानरत्नमाला
Sanskritतनु
तनु, तनू, संहनन, शरीर, कलेवर, विग्रह, देह, काय, अङ्ग, वपुस्, वर्ष्मन्, पुर, पिण्ड, क्षेत्र, गात्र, घन, मूर्ति
तनुस्तनूः संहननं शरीरं,
कलेवरं विग्रहदेहकायाः ।
अङ्गं वपुर्वर्ष्म पुरं च पिण्डं,
क्षेत्रं च गात्रं च घनश्च मूर्तिः ॥ ५१० ॥
verse 2.1.1.510
page 0058
नाममाला
Sanskritदेह, अपघन, काय, अङ्ग, वपुस्, संहनन, तनु, कलेवर, शरीर, मूर्ति
देहापघनकायाङ्गं वपुः संहननं तनुः ॥ ३८ ॥
कलेवरं शरीरं च मूर्तिः अस्मिन् भवः सुतः ।
पुत्रः सूनुरपत्यं च तुक् तोकं चात्मजः प्रजा ॥ ३९ ॥
उद्वहस्तनयः पोतो दारको नन्दनोऽर्भकः ।
स्तनन्धयोत्तानशयौ स्त्री चेद् दुहितरं विदुः ॥ ४० ॥
verse 0.1.1.38
page 0020
Mahabharata
EnglishSaṃhanana, son of Manasyu. § 150 (Pūruvaṃś.): I, 94, 3697 (third son of Manasyu).
शब्दकल्पद्रुमः
Sanskritसंहननं, (संहन्यते इति । सं + हन +ल्युट् ।) शरीरम् । इत्यमरः ॥
(यथा, भाग-तते । ५ । २ । २१ ।“आग्नीध्रसुतास्ते मातुरनुग्रणादौत्पत्तिकेनैवसंहननबलोपेताः पित्रा विभक्ता आत्मतुल्य-नानामि यथाविभागं जम्बूद्बीपवर्षाणि बुभुजुः ॥
”सम्यग्घातनञ्च ॥
(कठिने, त्रि । यथा, भाग-वते । ५ । ९ । १० ।“शीतोष्णवातवर्षेषु वृष इवानाधृताङ्गः पीनःसंहननाङ्गः * * * विचचार ॥
” “संहन्यन्तेनिविडीभवन्ति अङ्गानि यस्य । कठिनावयवइत्यर्थः ॥
” इति तट्टीकायां स्वामी ॥
)
वाचस्पत्यम्
SanskritNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.