| YouTube Channel

साधना (sAdhanA)

 
Apte  
साधना [sādhanā], 1 Accomplishment, fulfilment, completion.
Worship, adoration.
Conciliation, propitiation.
Apte 1890  
साधना 1 Accomplishment, fulfilment, completion.
2 Worship, adoration.
3 Conciliation, propitiation.
Monier Williams Cologne  
सा॑धना (आ), f. accomplishment, performance (See मन्त्र-स्°)
propitiation, worship, adoration, L.
Monier Williams 1872  
साधना, f. accomplishment, completion
pro-
pitiation, worship, adoration.
Macdonell  
साधना sādh-anā, f. magic

-anīya, fp. to 🞄be accomplished

to be acquired

— proved

🞄-ayitavya, fp. to be accomplished or brought 🞄about.
Hindi  
अभ्यास, एक खोज
Apte Hindi  
साधना
स्त्री* - "सिध् + णिच् + युच् + टाप्, साधादेशः"
"निष्पन्नता, पूरा करना, पूर्ति"
साधना
स्त्री* - "सिध् + णिच् + युच् + टाप्, साधादेशः"
"पूजा, अर्चना"
साधना
स्त्री* - "सिध् + णिच् + युच् + टाप्, साधादेशः"
"संराधन, प्रसादन"
L R Vaidya  
sADanA {% f. %} 1. Accomplishment, completion
2. propitiation, worship.
Wordnet  
Synonyms: साधना, आराधना

noun

परिश्रमपूर्वकं श्रद्धया च क्रियमाणा क्रिया उपासना वा यया किमपि विशिष्टं फलं प्राप्यते।
"तान्त्रिकः द्वयोः वर्षयोः तन्त्रं प्राप्तुं साधनां कुर्वन् अस्ति।"
शब्दकल्पद्रुमः  
साधना, स्त्री, (साध + णिच् + युच् + टाप् ।)सिद्धिः । निष्पादना । इति साधधात्वर्थदर्श-नात् ॥
आराधना । ञ्यन्तसाधधातोरनप्रत्यय-निष्पन्ना ॥