| YouTube Channel

स्फिक् (sphik)

 
Monier Williams Cologne English
स्फिक् in comp. for स्फिच्.
Sanskrit Tibetan Tibetan
rkub tshos
स्फिक्
शब्दकल्पद्रुमः Sanskrit
स्फिक्, [च्]
स्त्री,
(स्फाय वृद्धौ + बाहुलकात्डिच् ।) कटिप्रोथः इत्यमरः ७५
(यथा, मनुः २८१ ।“सहासनमभिप्रेप्सुरुत्कृष्टस्यापकृष्टजः ।कट्यां कृताङ्को निर्व्वास्यः स्फिचं वास्यावकर्त्त-येत्
”)